________________
३४२
आवश्यक मूलसूत्रम् -१-१/१
विषयरागः नेहरागश्च, तत्र त्रयाणां त्रिषष्ठ्यधिकानां प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो धष्टिरागः, यथोक्तम्
"असियसयं किरियाणं अकिरियवाईणमाहु चुलसीईं।
अनाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥ जिनवयणवाहिरमई मूढा नियदंसणानुराएण ।
सव्वण्णुकहियमेते मोक्खपहं न उ पवजंति ॥२॥" विषयरागस्तु शब्दादिविषयगोचरः नेहरागस्तु विषयादिनिमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणम्-खितिपतिट्ठियं णयरं, तत्थ दो भाउगा--अरहन्नओ अरहमित्तो य, महंतस्स मारिया खुड्डलए रत्ता, सो नेच्छइ, वहुसो उवसग्गेइ, भणिया य अनेन-किं न पेच्छसि भाउगंति ?, भत्तारो मारिओ, सा पच्छा भणइ-इयाणि पि न इच्छसि ?, सो तेन निव्वेएण पव्वइओ, साहू जाओ, सावि अवसट्टा मया सुणिया जाया, साहुणो य तं गाम गया, सुणियाए दिट्ठो, लग्गा मग्ग मग्गि, उवसग्गोत्ति नट्टो रत्तीए । तत्थवि मया मक्कडी जाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वच्चंति, तीए दिट्टो, लग्गा कंठे, तत्थवि किलेसेण पलाआ, तत्थवि मया जकिखणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहइ, सा य सव्वादरेणं तस्स छिदं मग्गेइ, एवं च जाइ कालो, तेन किर जे समवया समणा ते तं भणंति
हसिऊण तरुणसमणा भणंति धन्नोऽसि अरहमित्त ! तुम ।
जंसि पिओ सुणियाणं वयंस ! गिरिमाकडीणं च ॥१॥ अन्नया सो साहू वियरयं उत्तरइ, तत्य य पायविक्खंभं पाणियं, तेन पादो पसारिओ गइभेएण, तत्थ य ताए छिदं लहिऊण ऊरुओ छिनो, मिच्छामि दुकंहंति-पडिओ माहं आउक्काए पडिओ होजत्ति, सम्मद्दिट्ठियाए सा धाडिया, तहेव सप्पएसो लाइओ रूढो य देवयप्पहावेण, अन्ने भणंति-सो भिक्खस्स गओ अनगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूपेण पंथे छाएत्ता तस्स स्वेण पंथे तलाए हाइ, अन्नेहिं दिट्ठो, सिद्धं गुरुणं, आवस्सए आलोएइ, गुरूहि भणियं-सव्वं आलोएहि अज्जो !, सो उवउत्तो मुहणंतगमाइ, भणइ-न संभरामि खमासमणा !, तेहिं पडिभिण्णो भणइ-नत्यित्ति, आयरिया अनुवट्ठियस्स न दिति पायच्छित्तं, सो चिंतेइ-किं कह वत्ति ? सा उवसंता साहइ-एयं मए कयं, सा साविया जाया, सव्वं परिकहेइ । एस तिविहो अप्पसत्थो, तस्स अप्पसत्यस्स इमा निरुत्तगाहा
‘रज्जंति असुभकलिमल-कुणिमाणिढेसु पाणिणो जेणं ।
रागोत्ति तेन भण्णइ जं रजइ तत्थ रागत्थे ।' एषोऽप्रशस्तः, प्रशस्तस्त्वर्हदादिविषयः, यथोक्तं
__ "अरहंतेसु य रागो रागो साहूसु बंभयारीसु ।
एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥" एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते, आह-प्रशस्तनामनमयुक्त, न, तस्यापि बन्धात्मकत्वात्, आह-'एस पसत्थो' इत्यादि कथं?, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International