SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १३७७] २२५ वक्ष्यमाणं । अहवा इत्थवि इमो अत्योभाणियव्वो-वंदनं देंतो अन्नं भासंतो देइ वंदनदुगंउवओगेण उन ददाति किरियासु वा मूढो आवत्तादीसुवा संका काया न कयत्ति वंदनंदेंतस्स इंदियविसओवा अमणुनभागओ।। नि. (१३७८) निसीहिया नामुक्कारे काउस्सगे य पंचमंगलए । किइकम्मं च करिता बीओ कालं तुपडियरइ ।। वृ- पविसंतो तित्रि निसीहियाओ करेइनमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सगं करेइ, उस्सारिएनमोअरहताणं पंचमंगलं चेव कहइ, ताहे 'कितिकम्मति बारसावत्तं वंदनं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छइ ताव बितिओ दंडधरो सो कालं पडियरइ, गाथार्थः ।। पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाहीनि. (१३७९) थोवावसेसियाए संझाए ठाति उत्तराहुत्तो । चउवीसगदुमपुष्फियपुटवगमेक्कक्कि अदिसाए ।। वृ. 'उत्तराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुव्वाभिमुहो ठाति, कालगहणनिमित्तं च अदुस्सासकालियं काउस्सगं करेइ, अन्ने पं:चमुस्सासियं करेइ, उस्सारिते चउवीसत्वयं दुमपुफियं सामन्नपुव्वं च, एते तिन्नि अक्खलिए अनुपेहेत्ता पच्छा पुव्वाए एते चेव अनुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः । । गेण्हंतस्स इमे उवधाया जाणियव्वानि. (१३८०) परिणय सगणे वा संकिएभवे तिण्हं ।। भासंतमूढ संकिय इंदियविसए य अमणुन्ने ।। वृ-गेण्हंतस्स अंगेजइ उदगबिंदूपडेज्जा,अहवा अंगे पासओ वा रुधिबिंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणे'त्ति सगच्छे तिण्हंसाहूणंगज्जिएसंका, एवं विज्जुच्छीयाइसुवि, ।। भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासानि. (१३८१) मूढो व दिसिज्झयणे भासतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकेतोऽनिट्ठविसए वा ।। वृ-दिसामोहोसे जाओ अहवा मूढो दिसं पडुच्च अज्झयणंवा, कह?, उच्यते, पढमे उत्तराहुतेण ठायव्वं सोपुणपुव्वहुत्तो ठायति, अज्झयणेसुवि पढमंचतुवीसत्थओसोपुन मूढत्तणओ दुमपुष्फियं सामन्नपुव्वयं कवति । फुडमेव वंजणाभिलावेण भासंतो वा कड्डति, बुडबुडेतो वा गिण्हइ, एवं न सुज्झति, ‘संकेतो'त्ति पुव्वं उत्तराहुत्तेण ठातियव्वं, ततो पुव्यहुत्तेण ठातव्वं, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसुविचउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि अज्झयणं संकमइ, अहवा संकइ किं अमुगिए दिसाए ठिओ न वत्ति, अज्झयणेवि किं कड्डियं नवित्ति । 'इंदियविसए य अमणुन्ने त्ति अनिट्ठो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्टं, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इडेसु रागं गच्छइ, 25/15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy