________________
आवश्यक- मूलसूत्रम् - २- ४ / २९ निव्याधाए दोन्नि उ अच्छंति दिसा निरिक्खंता ।।
वृ- तेसिं चेव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जइ छीतं जोति वा फुसइ तो नियत्तंति । एवमाइकारणेहिं अव्वाहया ते दोवि निव्वाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्घट्टिया वा एक्केको दो दिसाओ निरिक्खतो अच्छइत्ति गाथार्थः । ।
२२४
किं च तत्थ कालभूमिए ठियानि. (१३७३)
सज्झायमचिंतंता कणगं दट्टूण पडिनियत्तिति । पत्ते य दंडधारी मा बोलं गंडए उवमा ।।
वृ- तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेलं च पडियरेइ, जइ गिम्हे तिन्नि सिसिरे पंच वासासु सत्त कणगारंति (पडंति) पेच्छेज तहा विनियत्तंति, अह निव्वा घाएणं पत्ता काल गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भणइ बहुपडिपुन्ना कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुव्वभणिया कज्जइत्ति गाथार्थः । ।
नि. (१३७४)
आघोसिए बहूहिं सुयंमि सेसेसु निवडए दंडो ।
अह तं बहूनि सुर्य दंडिज्जइ गंडओ ताहे ।।
वृ- जहा लोए गामादिदंडगेण आधोसिए बहूहिं सुए थेवेहिं असुए गामादिठिडं दंडो भवति, बहूहिं असुए गंडास दंडो भवति, तहा इहंपि उवसंहारेयव्वं । ततो दंडधरे निग्गए कालग्गही उट्ठेइति गाथार्थः
सो य इमेरिसोनि. (१३७५)
पियधम्मो दढधम्मो संविग्गो चेव वज्जभीरूय ।
'खेअन्नो य अभीरू कालं पडिलेहए साहू ।।
वृ- पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिभो पढमभंगो, निचं संसारभर विग्गो संविग्गो, वज्जं पावं तस्सस भीरू जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदन्नो, सत्तवंतो अभीरु । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्चेति गाथार्थः । ।
तेय तं वेलं पडियरंता इमेरिसं कालं तुलेंति ।
नि. (१३७६ )
कालो संझा य तहा दोवि समप्पंति जह समं चेव ।
तह तं तुलेति कालं चरिमं च दिसं असझाए ।
वृ- संझाए धरेंतीए कालग्गहणमाढत्तं तं कालग्गहणं सञ्झाए य जं सेसं एते दोवि समं जहा समप्पंति तहा तं कालवेलं तुलंति, अहवा तिसु उत्तरादियासु संझाए गिण्हंति, 'चरिमं' ति अवराएअवगयसंझाएवि गेण्हंति तहावि न दोसोत्ति गाथार्थः । । सो कालग्गाही वेलं तुलेत्ता कालभूभीओ संदिसावणनिमित्तं गुरुपायमूलं गच्छति । तत्थेमा बिही
।
नि. (१३७७) आउत्तपुब्वभणियं अनपुच्छा खलियपडियवाघाओ भासंत मूढसंकिय इंदियविसए तू अमणुत्रे ।।
वृ- जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुव्वनिग्णओ चेव जइ अनापुच्छाए कालं गेहति, पविसंतोविजइ खलइ पडइ जम्हा एत्थवि कालुव्व उपघाओ, अहवा घाउत्ति लेडुइंगालादिना । 'भासंत मूढसंकिय इंदियविसए अमणुन्ने' इत्यादि पच्छद्धं सांन्यासिकमुपरि
Jain Education International
For Private & Personal Use Only
ܫ
www.jainelibrary.org