SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ १९४ आवश्यक - मूलसूत्रम् - २- ४ / २६ पव्वइओ पढिओ, एक्कल्लविहारपडिमापडिवन्नो, सक्कापसंसा, देवेहिं परिक्खिओ अनुकूलेन, धन्नो कुमारबंभचारी एगेण, वीएण को एयाओ कुलसंताणच्छेदगाओ अधन्नोत्ति ?, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिज्जतगाणि, कलुणं कूवेति, तहावि समो, पच्छा सव्वेवि उऊ विउब्विता दिव्वाए इत्थियाए सविब्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि संजमे समाहिततरो जाओ, नाणमुप्पन्नं, जाव सिद्धो १३ । समाहित्ति गयं, आयारेत्ति इदानिं, आयारउवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहा नि. (१२९९ ) पाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ नट्टविही ।। बृ- व्याख्या कथानकादवसेया, तच्चेदं पाडलिपुत्ते हुयासणो माहणो, तस्स भज्जा जलणसिहा, सावगाणि, तेसिंदो, पुत्ताजलणी डहणो य, चत्तारिवि पव्वइयाणि, जलणो उज्जुसंपन्नो, डहणो मायाबहुलो, एहिति वच्च वच्चाहि एइ, सो तस्स ठाणस्स अनालोइयपडिक्कतो कालगओ, दोवि सोधम्मे उववन्ना सक्कस्स अब्भितरपरिसाए, पंच पलिओवमातिठिती, सामी समोसढो आमलकप्पाए अंबसालवने चेइए, दोवि देवा आगया, नट्टविहिं दाअंति दोवि जणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउव्वइ इमस्स विवरीयं, तं च दडूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुव्वभवं कहेइ मायादासोत्ति, एवं आयारोपगयत्तणेण जोगा संगहिया भवंति १४ । आयारोवगेत्ति गयं, इदानिं विनओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहा नि. (१३९०) - उज्जेनी अंबरिसी मालुग तह निंबए य पव्वज्जा । संकमणं च परगणे अविणय विनए य पडिवत्ती ।। वृ- व्याख्या कथानकादवसेया, तच्चेदं उज्जेणीए अंबरिसी माहणो, मालुगा से भज्जा, सड्डाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पव्वइओ, सो दुव्विणीओ काइयभूमीए कंटए निक्खिवइ सज्झायं पविन्ताणं छीयइ, असज्झायं करेइ, सव्वं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पव्वइया आयरियं भांति अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छूढो, पियावि से पिटुओ जाइ, अन्नरस आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उज्जेनीए पंच पडिस्सगसयाणि सव्वाणि हिंडियाणि, निच्छूढो य सो खंतो सन्नाभूमीए रोवइ, सो भणइ- किं खंता ! रोवसित्ति ?, तुमं नामं कयं निंबओत्ति एयं न अन्नहत्ति, एएहिमणभागेहिं आयारेहि तुज्झतेन एहिं च अहंपि ठायं न लभामि, न य बट्टइ उप्पव्वइउं, तस्सवि अधिती जाया, भणइ खंता ! एक्कसिं कहिंचि, ठाहिं मग्गाहि, भणइ-मग्गामि जइ विनीओ होसि एक्कसि नवरं जइ, पव्वइयाणं मूलं गया, पव्वइयगा खुहिया, सो भणइ न करेहित्ति, तहवि निच्छंति, आयरिया भांति मा अज्जो ! एवं होह, पाहुणगा भवे, अज्जकलं. जाहिंति, ठिया, ताहे खुल्लओ तिन्निरे उच्चारपासवणाणं बारस भूमीओ पडिलेहिता सव्वा सामायारी, विभासियवा अवितहा, साहू तुड्डा, सो निंबओ अभयखुडगो जाओ, तरतम जोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतु न दिति, एवं पच्छा सो विनओवगो जाओ, एवं कायव्वं १५ । विनओवएत्ति गयं, इदानिं धिइमई यत्ति, धित्तीए जो मतिं करेइ तस्य योगाः सङ्गृहीता भवन्ति, तत्थोदाहरणगाहा नि. (१३०१ ) नयरी य पंडुमहरा पंडववंसे मई य सुमईय। Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy