SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ - [ नि. १२९६] नि. (१२९६) १९३ अनुकंपा वेयड्डो मणिकंचन वासुदेव पुच्छा य । सीमंधरजुगबाहू जुगंधरे चेव महबाहू ।। वृ- गाथा द्वितयम्, अस्य व्याख्या-सोरियपुरे समुद्दविजओ जया राया आसि तया जन्नजसो तावसो आसी, तस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, तानि उछवित्तीणि, एगदिवस जेमेति एगदिवस उपवास करेंति, ताणि तं नारदं असोगरुक्खहेट्टे पुव्वण्हे ठविऊण दिवस उछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेनं २ वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोअंति, सो ताणं देवनिकायाओ चुओ तो तं अनुकंपाए तं छाहिं थंभेति- दुक्खं उन्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य प्रद्युम्नवत् केइ भांति - एसा असोगपुच्छा, नाखुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुव्वभवपिययाए विज्जाजभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, जन्नया बारवइमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति?, सो न तरति निव्वेढेडं, वक्खेवो कओ, अन्नाए कहाए उट्ठेत्ता पुव्वविदेहे सीमंधरसामिं जुगबाहूवासुदेवो पुच्छर- किं शौचं ?, तित्थगरो भाइ-सच्चं सोयंति, तेन एगेण पण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवइमागओ वासुदेवं भणइ-किं ते तया पुछियं ?, ताहे सो तं भणइ सोयंति, भणइ सच्चंति, पुच्छिओ किं सच्चं ?, पुणो ओहासइ, वासुदेवेण भणियं जहिं ते एवं पुच्छियं तहिं एयंपि पुच्छियं होतंति खिंसिओ, तेन भणियं सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जा सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढभमज्झयणं सो चेव वदइ, एवं सोएण जोगा समाहिया भवंति ११ । सोएत्ति गयं, इदानिं सम्मद्दिट्टित्ति, संमद्दंसणविसुद्ध एवि किल योगाः सङ्गृह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महाबल विमलपहे चैव चित्तकम्मे य । नि. (१२९७) निप्पत्ति छट्टमासे भुमीकम्भस्स करणं च ।। वृ- अस्या व्याख्या कथानकादवसेया, साएए महब्बलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अन्नेसिं रायाणं अस्थित्ति ?, चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्यातौ विमलः प्रभाकरश्च, तेसिं अद्धद्वेणं अप्पिया, जवणियंतरिया चित्तेइ, एगेन निम्मवियं, एगेण भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिओ य, प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति, राया भणइ-केरिसया भूमी कयत्ति ?, जवणिया अवणीया, इयरं चित्तकम्मं निम्मलयर दीस, राया कुविओ, विन्नविओ पभा एत्थ संकेतत्ति, तं छाइयं, नवरं कुहुं, तुद्वेण एवं चैव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायव्वं, तेनैव योगाः सङ्गृहीता भवन्ति १२ । सम्यग्दृष्टिरिति गतं इदानिं समाहित्ति समाधानं, तत्थोदाहरणगाहा नि. (१२९८ ) नयरं सुदंसनपुरं सुसुणाए सुजस सुव्वए चेव । पव्वज्ज सिक्खमादी एगविहारे य फासणया । । वृ- कथानकादवसेया, तच्चेदम्-सुदंसनपुरे सुसुनागो गावहा, सुजसा से भज्जा, सुड्ढाणि, ताण पुत्तो सुव्यओ नाम सुहेण गब्भे अच्छिओ सुहेण वडिओ एवं जाव जोववणत्थो संबुद्धो आपुच्छिता 25 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy