SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ १९२ आवश्यक-मूलसूत्रम् -२. ४/२६ अफिडियाए दिट्ठीए तंभि लक्खे तेनं अन्नंभि य मणं अकुणमाणेण साधीतीगा अच्छिमि विद्धा, तत्थ उकुट्टिसीहनायसाहुक्कारो दिनो, एसा व्यतितिक्खा, एसा चेव विभासा भावे, उपसंहारो जहा कुमारी तहा साहू जहा ते चत्तारि तहा चत्तारि कसाया जहा ते बावीसं कुमारा तहा बावीसं परीसहा जहा ते दो मनूसा तहा रागद्दोसा जहा धितिगा विधेयव्वा तहा आराधना जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खात्ति गयं ९, इदानि अज्जवत्ति, अज्जवं नाम उज्जुत्तणं, तत्थुदाहरणगाहा. नि. (१२९३) चंपाए कोसिवज्जो अंगरिसी रुदए य आणत्ते । पंथग जोइजसाविय अब्भक्खाणे यसंबोही ।। वृ- चंपाए कोसिज्जो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भद्दओ, तेन से अंगरिसी नामं कयं, रुदओ सो गंठिछेदओ, ते दोवि तेन उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओभारंगहायपडिएति, रुद्दओ दिवसे रमित्ता वियालेसंभरियं ताहे पहाविओअडविं, तं च पेच्छइ दारुगभारएण एन्तगं, चिंतेइ य-निच्छूढोमि उवन्झाएणंति, इओ व जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दरुगभारएण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अन्नेन मग्गेण पुरओ आगओ उवज्झायस्स हत्थे धुणमाणो कहेइ-जहा नेण तुज्झ सुंदरसीसेणजोइजसा मारिया, रमणाविभासा,सो आगओ, धाडिओ वणसंडे चिंतेइ-सुहन्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुदगो लोगेण हीलिज्जइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेतो संबुद्धो पत्तेवबुद्धो, इयरो बंभणो बंभणी य दोवि पव्वइयाणि, उप्पन्नणाणाणि सिद्धाणि चत्तारिवि, एवं कायव्वं वा न कायवं वेति १० । अज्जवत्ति गयं, इदानिं सुइत्ति, सु नाम सच्चं, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्ग्रहीता भवन्ति, तत्रोदाहरणगाथानि. (१२९४) सोरिअ सुरंबरेवि अ सिट्टी अधनंजए सुभद्दा य । वीरे अधम्मधोसे धम्मजसेऽसोगपुच्छा य ।। वृ. सोरियपुरं नयरं, तत्र सुरखरो जक्खो, तत्थ सेट्ठी धनंजओ नाम, तस्स भज्जा सुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामेहिं उवाइयं सुरवरस्स कयं-जइ पुत्तो जायइ तो महिससएणं जन्नं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झेहिन्ति सामी समोसढो, सेट्ठी निगओ, संबुद्धो, अनुव्ववाणि गिण्हामित्ति जइ जक्खो अनुजाणइ, सोवि जक्खो उवसामिओ, अन्ने भणंति-वएहिं सन्निहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवज्जणेण कतिवयखंडेसु कएस सेट्ठी चिंतेइअहोऽहं धन्नो ! जेण इमाए वेयणाए पाणिणो न जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमयावा कया, एष देशशुचिः श्रावकत्वं,सर्वशुची सामिस्स दो सीसा-धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुणेति,तेपुव्वण्हे ठिया अवरण्हेवि छाया न परावत्तइ, एगो भणइतुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सविन होइ एस लद्धी, पुच्छिओसामी-कहेइ तस्स उप्पत्तीनि. (१२९५) सोरियससमुद्दविजए जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा उंछविही नारदुप्पत्ती ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy