SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ १९१ अध्ययनं ४- [नि. १२९२] नि. (१२९२) अग्गियए पव्वयएबहुली तह सागरे य बोद्धव्वे । एगदिवसेन जाया तत्थेवसुरिंददत्ते य ।।। वृ-कथानकादवसेया, तच्चेदम्-इंदपुरं नयरं, इंददत्तो राया, तस्स इठ्ठाण वराण देवीणं बावीसं पुत्ता, अन्ने भणंति-एगाए देवीए, ते सव्वे रन्नो पाणसमा, अहेगाधूया अमच्चस्स, साजंपरंपरिणतेन दिट्ठा, सा अन्नया कयाइण्हाया समाणी अच्छइ, ताहेरायाए दिट्ठा, कस्सेसा?, तेहिं भणियं-तुब्भं देवी, ताहे सो ताए समं एवं रत्ति वुच्छो, सा य रितुण्हाया, तीसे गब्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लगइतया ममं साहेजाहि, ताए सो दिवसो सिट्ठो मुहत्तो वेला जंच राएण उल्लवियं साइतंकारो तेन तं पत्तए लिहियं,सोय सारवेइ, नवण्हंमासाणंदारओ जाओ, तस्स दासचेडाणि तद्दिवसंजायाणि, तं०-अग्गियओ पव्वयओबहलिगो सागरगो, ताणि सहजायाणि, तेन कलायरिस्स उवणीओ, तेन लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओताहे ताणिकुटुंति विकटृतिय, पुव्वपरिचएणताणि रोडंति सोविताणिन गणेइ, गहियाओ कलाओ,ते अन्ने गाहिज्जति बावीसंपिकुमारा, जस्स अप्पिज्जति आयरियस्स तं पिट्टेति मत्थएहि य हणंति, अह उवज्झाओ ते पिट्टेइ अपढ़ते ताहे साहेति माइमिस्सिगाणं ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि?, ताहे न सिक्खियाई। इओ य महराए जियसत्तू राया, तस्स सुया निव्वु नाम कन्नया, सा अलंकिया रन्नो उवनीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए नायं-जो सूरो वीरो विकंतो सो पुन रज्जं दिज्जा, ताहे सायबलं वाहणंगहाय गया इंदपुरं नयरं,रायस्सबहवे पुत्ता सुएल्लिआ, दूओ पयट्टो, ताहे आवाहिया सव्वे रायाणो, ताहे तेन रायाणएण सुयंजहा सा एइ, हट्टतुट्टो, उस्सियपडागं नयरं कयं, रंगो कओ, तत्थ चकं, एत्थ एगमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विधियव्वा, राया सन्नद्धो निगओ सह पुत्तेहिं, ताहे कन्ना सव्वालंकारविहूसिया एगंभि पासे अच्छइ, सो रंगो रायाणो यतेयडंडभडभोइया जारिसो दोवतीए, तत्थरनो जेठ्ठपुत्तो सिरिमाली कुमारो, एसा दारियारज्जंच भोत्तव्वं, सो तुट्ठो, अहं नूनं अन्नेहिंतो गहिं अब्भहिओ, ताहे सो भणिओ-विधहत्ति, ताहे सो अकयकरणो तस्स समूहहस्स मज्झे तं धणुं धेत्तूण चेव न चाएइ, किहवि अनेन गहियं, तेन जत्तो वच्चइ तत्तो वच्चइत्ति कंडं मुकं, एवं कस्सइ एणं अरयं वोलियं कस्स दो तिन्नि अन्नेसिं बाहरेण चेव निति, तेनवि अमच्चेण सो नत्तुगो पसाहिउं तद्दिवसमाणीओ तत्थऽच्छइ, ताहे सो राया ओहयमनसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमझे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किंतुब्भे देवाणुप्पिया ओहय जाव झियावह?, ताहे सो भणइएएहिं अहं लहुकओ, ताहे भणइ-अस्थि पुत्तो तुब्भं अन्नेवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विन्नासउ मे, ताहे तं राया पुच्छइ-कओमम एस पुत्तो?, ताहे ताणि सिठ्ठाणि रहस्साणि, ताहे राया तुट्ठो भणइसेयं तव पुत्ता! एए अट्ठ चक्के भेत्तूण रज्जसोक्खं निव्वुत्तिदारियं पावित्ताए, ताहे सो कुमासे ठाणं आलीढं ठाइऊण गिण्हइ धनू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सव्वओ रोडंति, अन्नेय दोनि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रनो उवज्झायस्सस य करेइ, सोवि से उवज्झाओभयं दावेइ-एए दोन्निपुरिसा जइफिडिसि सीसं ते फिट्टइ (ट्टिस्संति) तेसिंदोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिदं जाणऊण एगंभि छिड्डे नाऊण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy