SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ १९० - - - आवश्यक-मूलसूत्रम्-२-४/२६ नट्टविही परिओसे दानं पुच्छा य पव्वजा ।। नि.(१२९०) सुट्ट वाइयं सुट्ट गाइयं सु१ नच्चियं साम सुंदर! । अनुपालिय दीहराइयओ सुमिणतेमा पमायए ।। वृ- द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेद-सागेयं नयरं, पुंडरिओ राय, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दखूण अज्झोववन्नो, नेच्छइ, तहेव जुवरायामारिओ, सावि सत्थेणसमं पलाया, अहुणोववन्नगब्भा पत्ता यसावत्थिं, तत्थय सावत्थीए अजियसेनो आयरिओ, कित्तिमती मयहरिया, सा तीए मूले तेनेव कमेण पव्वइया जहा धारिणी तहा विभासियव्या, नवरंतीएदारओ नछड्डिओखुड्गकुमारोत्ति से नामंकयं, सोजोव्वणत्थो जाओ, चिंतेइ-पव्वजं न तरामि काउं, मायरं आपुच्छइ-जामि, सा अनुसासइ तहवि न ठाइ, सा भणइ-तो खाइ मन्निमित्तं वारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि, तीसेवि बारस वरिसाणि, ताहे आयरियस्सवि वयणेणबारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छाविओ तह विन ठाइ, विसजिओ, पच्छा मायाए भन्नइ-मा जहिं वा तहिं वा वच्चाहि, महल्लपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंबलरवणं च मए नितीए नीनीयं एयाणि गहाय वच्चाहित्ति, गओणयरं, रन्नो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सव्वरत्तिं नच्चिऊण पभायकाले निद्दाइया, ताहे साधोरिंगिणी चिंतेइ-तोसिया एरिसा बहुगंच लद्धं एत्थवियट्टइतो धरिसियामोत्ति, ताहे इमंगीतिं पगाइया सुटू गाइयं सुटू निच्चियं सुटू वाइयं साम सुंदरि । अनुपालिय दोहराइयओसुमिणंते मा पमायए || इयं निगदसिद्धैव, एत्यंतरे खुहुएणकंबलरयणं छूढ़, जसभद्देणजुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्ली, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कनवालो मिठो तेन अंकुसो सयसहस्सो, कंबलं कुंडलं (कडयं) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य किर तत्थ तूसइवा देइ वा सो सव्वो लिखिजइ, जइजाणइ तो तुट्ठो अहन याणइतोदंडो तेसितिसव्वे लिहिया, पभाए सव्वे सदाविया, पुच्छिया, खुड्डुगो! तुब्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सव्वं परिकहेइ जाव न समत्थो संजममणुपालेउं, तुब्भं मूलमागओ रज्जं अहिलसामित्ति, सोभणइ-देमि, सो खुड्डगो भणइ-अलाहि, सुमिणतयं वट्टइ, मरिजा, पुवकओवि संजमो नासिहित्ति, जुवराया भणइ-तुमं मारेउंमगामिथेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चोअन्नरायाणएहिं समं घडामि, पच्चंतरायाणो हस्थिमेंट भणंति-हत्थिं आणेहि मारेह वत्ति, भणंति ते तहा करेहित्तिभणिया नेच्छंति, खुडगकुमारस्स मगोणलगा पव्वइया, सव्वेहि लोभो परिचत्तो, एवं अलोभया कायव्वा, अलोभेत्ति गयं ८ । इयाणिं तितिक्खत्ति दारं, तितिक्खा कायव्वापरीसहोवसग्गाणं अतिसहणं भणियं होइ, तत्रोदाहरणगाथाद्वयम्नि.(१२९१) इंदपुर इंददत्ते बावीस सुया सुरिंददत्तेय । महुराए जियसत्तू संयवरो निबुईए उ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy