SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२८७] १८९ अच्छंती दिट्ठा, अज्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो २ पेसइ, तीए अधोभावेन भणियंभाउस्सवि नलजसि?, ताहेतेन सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंविं सत्थो वच्चइ, तत्थ एगस्स वुड्डस्स वाणियगस्स उवल्लीणा, गया कोसंवि, संजइओ पुच्छत्ति रन्नो जाणसालाए ठियाओ तत्थ गया, वंदित्ता साविया पब्वइया, तीए गब्भो अहुणोववन्नो साहुणो माण पव्वाविहिति(त्ति) तंन अक्खियं, पच्छा नाए मयहरियाए पुच्छिया-सब्भावेण कहिओ जहा रसुवद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियायारत्तिं,मा साहूणं उड्डाहो होहितित्ति नाममुद्दा आभरणाणि य उक्खिणित्ता रन्नो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिव्या दिट्ठा, दिट्ठो य, गहिओ, नेण अग्गमहिसीए दिन्नो अपुत्ताए, सो य पुत्तो, साय संजतीहिं पुच्छिया भणइ-उद्दाणगंजायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरं नीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति नामं कयं, सो राया मओ, मणिप्पभोरायाजाओ, सोयतीए संजईए निरायं अनुरत्तो, सोय अवंतिवद्धणो पच्छायावेणभायावि मारिओसावि देवी न जायत्तिभाउनेहेण अवंतिसेनस्सरजं दाऊण पव्वइओ, सोय मणिप्पह कप्पागं मगइ, सो न देह, ताहे सव्वबलेण कोसंविं पहाविओ । ते य दोवि अनगारा परिकम्मे समत्ते एगो भणइ-जहा विनयवतीएइड्डी तहाममवि होउ, नयरे भत्तं पञ्चक्खायं,बीओधम्मजसो विभूसं नेच्छंतो कोसंबीए उजेनीए य अंतरा वच्छगातीरे पव्वयकंदराए भत्तं पच्चक्खायं । ताहे तेन अवंतिसेनेन कोसंवी रोहिया, तत्थ जणो अप्पणो अद्दन्नो, न कोइधम्मधोसस्स समीवं अल्लियइ, सो य चिंतियमत्थमलभमाणो कालगओ, वारेण निष्फेडो न लब्भइ पागारस्स उवरिएण अहिक्खित्तो ।सा पव्वइय चिंतेइ-माजणक्खओहोउत्तिरहस्सं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ-किंभाउगेण समं कलहेसि?, सो भणइ-कहन्ति, ताहे तं सव्वं संबंधं अक्खायं, जइ न पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए नायं अवस्सं रहसभेओ, कहियं जहावत्तं टुवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो ममं अयसो, अज्जा भणइ-अहं तं पडिबोहेमि, एवं होउत्ति, निणया, अवंतिसेनस्स निवेइयं, पव्वइया दुठुमिच्छइ, अइयया, पाए दखूण नाया अंगपाडिहारियाहिं, पायवडियाओ परुनाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ परुनो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणंपरुन्ना, किंचि कालं कोसंबीए अच्छित्ता दोवि उज्जेनिं पाविया, मायाविसह मयहारियाए पणीया, जाहे यवच्छयातीरे पव्वयंपत्ता, ताहे जेतंमिजनवएसाहुणोते पव्वए ओरुभंते चडते यदटूण पुच्छिया,ताहेताओविवंदिउंगयाओ, बितियदिवसे राया पहाविओ, ताओ भणंतिभत्तं पच्चक्खायओ एत्थं साहू अम्हे यच्छामो, दोविरायाणो ठिया, दिवसे २ महिमं करेंति, कालगओ, एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमानस्सवि न जाओ पूयासकारो, जहाधम्मजसेनतहा कायव्वं । अन्नाययत्तिगयं ७ इदानि अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेन कायव्वा, कहं ? तत्थोदाहरणमाहनि.(१२८८) साएएपुंडरीए कंडरिए चेव देविजसभद्दा । सावत्थिअजियसेने कित्तिमई खुड़गकुमारो ।। नि.(१२८९) जसभद्दे सिरिकता जयसंधी चेव कन्नपालेय । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy