SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १३०१] १९५ वारीवसभाहणे उप्पाइय सुट्ठियविभासा ।। वृ- व्याख्या कथानकादवसेया, तच्चेदं-नयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पव्वयंतेहिं पुत्तो रख्ने ठविओ, ते अरिहनेमिस्स पायमूले पट्ठिया, हत्थकप्पे भिक्खं हिंडिंता सुणेति-जहा सामी कालगओ, गहियं भत्तपानं विगिंचित्तासेत्तंजे पव्वए भत्तपञ्चक्खायं करेंति, नाणुप्पत्ती, सिद्धाय। ताण वंसे अन्नो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उज्जंते चेइयवंदियाओ सुरळं वारिवसभेण समुद्देण एइ, उप्पाइयं उठ्ठियं, लोगो खंदरुद्दे नमसइ, इमाहि धणियतरागं अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वहणं, संजयत्तंपि सिणायगत्तंपिकालगयाओ सिद्धाओ, एगत्यसरीराणि उच्छल्लियाणि, सुट्ठिएणलवणाहिवइणामहिमा कया, देवुजोए ताहेतंपभासं तित्थं जायं, दोहिविताहे धीतीए मतिंकरेंतीहि जोगा संगहिया, धिइमई यत्तिगयं १६, इदानि संवेगेत्ति, सम्यगवेगः संवेगः तेन संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंनि. (१३०२) चंपाए मित्तपभे धनमित्तेधनसिरी सुजाते य । पियंगूधम्मधोसे य अवखुरी चेव चंदघोसे य ।। नि. (१३०३) चंदजसा रायगिहे वास्तपुरे अभयसेन वारते । सुसुमारधुंधुमारे अंगारवईयपज्जोए ।। वृ-कथानकादवसेयातच्चेदं-चंपाएमित्तप्पभोराया, धारिणी देवी, धनमित्तोसत्यवाहो, धनसिरी भज्जा, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धनमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निव्वित्ते बारसाहे सुजाओत्ति से नामं कयं, सो य किर देवकुमारो जारिसो तस्स लकियमन्ने अनुसि खंति, तानिय सावगाणि, तत्थेव नयरेधम्मघोसो अमच्चो,तस्स पियंगूभज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अन्नया दासीओ भणइ-जाहे सुजाओ इओ बोलेजा ताहे मम कहेजह जायतंनंपेच्छेजामित्ति, अन्नयासो मित्तवंदपरिवारिओ तेनतेन एति, दासीएपियंगूए कहियं, सानिणया, अन्नाहि यसवत्तीहिंदिट्ठो, ताएभन्नइ-धन्ना सा जीसे भागावडिओ, अन्नया ताओपरोप्पर भणंति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमइ, एवं बच्चइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो अइगओ, नीसष्ठं अंतेउरतिपाए सणियं निक्खिवंतोबारछिद्देणंपलोएइ, दिट्ठा विखुकुंती, सो चिंतेइ-विनठं अंतेउरंति, भणइ-पच्छन्नं होउ, मा भिन्ने रहस्से सइरायाराउ होहिंति, मारेउं मगइसुजायं,बीहेइ य, पियाय से स्त्रो निरायं अच्छिओ, मातओविणासं होहित्ति, उवायं चिंतेइ, लद्धो उवाओत्ति, अन्नया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेन लेहा विसजिया तेनंति, सुजाओ वत्तव्योमित्तप्पभरायाणंमारेहि, तुमं पगओ राउले, तओ अद्धरज्जियं करेमि, तेन ते लेहा रन्नो पुरओ वाइया, __ जहा तुमं मारेयव्योत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेनं ते पच्छन्ना कया, मित्तप्पभो चिंतेइ-जइ लोगनायं कजिहि तो पउरे खोभो होहित्ति, ममं च तस्स रन्नो अयसो दिन, तओ उवाएणमारेमि, तस्स मित्तप्पहस्सएगपञ्चंतणयरंअरक्खुरीनाम, तत्थ तस्समणूसो चंदज्झओ नाम, तस्स लेहंदेइजहासुजायं पेसेमितमारेहित्ति, पेसिओ,सुजायंसहावेत्ता भणइ-वच्च अक्खुरी, तत्थ रायकजाणि पेच्छाहि गओ तं नयरिं अरक्खुरि नाम, दिट्ठो अच्छउ वीसत्थो मारिजिहितित्ति दिने २ एगठा अभिरमंति, तस्स रुवं सीलं समुदायारंदणं चिंतेइ-नवरं अंतेउरियाहिं समं निणट्ठोत्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy