SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.४६१] १७१ अच्छति, पछा अन्नत्य गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति । इतो य तत्थ सामी आगतो, दूतिजंतगामपासाओ, तत्थ य सव्वो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अनुन्नविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुन्नविओ, गामो भणति-एत्थ न सक्का वसिउं, सामी भणइ-नवरं तुम्हे अनुजाणह, ते भणंतिठाह, तत्थेक्केको वसहिं देइ, सामी नेच्छति, जाणति-जहेसो संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फंदाउं कप्पडियकारोडिय सव्वे पलोइत्ता भणति-जाह मा विनस्सिहिह, तंपि देवज्जयं भणति-तुब्भेवि नीध, मा मारिहिजिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं अट्टहासं मुअंतो बीहावेति ॥ अभिहितार्थोपसंहारायेदं गाथाद्वयमाह-- नि. (४६२) दूइज्जंतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसन १ निच्चं वोसट्ट २ मोनेनं ३ ॥ नि. (४६३) पाणीपत्तं ४ गिहिवंदनं च ५ तओ वद्धमाणवेगवई । धनदेव सूलपाणिंदसम्म वासऽट्ठिअग्गामे ॥ वृ- विहरतो मोराकसनिवेशं प्राप्तस भगवत्ः तनिवासी दूइज्जन्तकाभिधानपाषणडस्थो दूतिचंतक एवोच्यते, 'पितुः सिद्धार्थस्य 'वयस्यः' निग्धकः, सोऽभिवाद्य भगवन्तं वसर्ति दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिव्वा अभिग्गहा पंच' त्ति तीव्राः' रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी 'अचियत्तुग्गहि न वसणं ति' 'अचियत्तं' देशीवचनं अप्रीत्यभिधायक, ततश्च तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसनं' न तत्र मया वसितव्यमित्यर्थः, 'निच्चं वोसर्ल्ड मोनेनंति' नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं 'पाणिपतं'ति पाणिपात्रभोजिना भवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य वन्दनं, चशब्दादभ्युत्थानं च न कर्तव्यमिति । एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य ‘वासऽहिअग्गामेत्ति' वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्वं वर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटस-मुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, इष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिगजागरको निरूपित इत्यक्षरार्थः ।। एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम् जाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सव्वो लोगो तं सई सोऊण भीओ, अज्ज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिज्जओ परिव्वायगो अटुंगमहानिमित्तजाणगो जनपासाओ तं सोऊण मा तित्थंकरो होज अधितिं करेइ, बीहेइ य रत्तिं, गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्यिरूवेणुवसग्गं करेति, पिसायरूवेणं नागरूवेणं य, एतेहिंपि जाहे न तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तं जहा-सीसवेयणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy