________________
३६१
अध्ययनं-१ - [नि.९३२] एस एवंविहो विज़ासिद्धोत्ति । साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेवोपदर्शयतिनि. (९३३) साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा ।
नेओ समंतसिद्धो खंभागरिसुब्ब साइसओ ।। वृ- स्वाधीनसर्वमन्त्री वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्री वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः, क इव?-स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः॥ भावार्थः कथानकादवसयेः, तच्चेदम्-एगंमि नयरे उक्किट्ठसरीरा रन्ना विसयलोलुएण संयई गहिया, संघसमवाए एगेन मंतसिद्धेण रायंगणे खंभा अच्छंति ते अभिमंतिया, आगासेणं उप्पाइया खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ । एसेवंविहो मंतसिद्धोत्ति भण्णइ ॥
साम्प्रतं सद्दष्टान्तं योगसिद्धं प्रतिपिपादयिषुराहनि. (९३४) सब्वेवि दव्वजोगा परमच्छेरयफलाऽहवेगोऽवि ।
जस्सेह हुन्ज सिद्धो स जोगसिद्धो जहा समिओ ॥ वृ- ‘सर्वेऽपि' कात्स्येन द्रव्ययोगाः ‘परमाश्चर्यफलाः' परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगासिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-आभीरविसए कण्हा(ण्णा)ए बेनाए य नईए अंतरे तावसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चक्कमंतो भमइ इति जाइ य, लोगो आउट्टो, सट्टा हीलिजंति, अज्जसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्डा उवविया अकिरयित्ति, आयरिया नेच्छंति, भणंति-अस्रो ! किन्न ठाह ?, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठापयं लद्धं, आणीओ, अम्हेऽवि दानं देमुत्ति, अह सो सावगो भणइ-भगवं ! पाया धोवंतु, अम्हेवि अनुग्गहिया होमो अनिच्छंतस्स पाया पाउगाओ य धोयाओ, गओ पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभएहिं लोगो खज्जइत्ति, आयरिया निग्गया, जोगं पक्खित्ता णई भणिया- हे वियन्ने ! तटा देहि एहि पुत्ता ! परिमं कूलं जामि, दोवि तडा मिलिया, गया, ते तावसा पव्वइया बभद्दीवगवत्थव्वा बभदीवगा जाया । एस एवंविहो जोगसिद्धोत्ति ।। अधुनाऽऽगमार्थसिद्धौ प्रतिपादयतिनि. (९३५) आगमसिद्धो सव्वंपारओ गोअमुब्ब गुणरासी ।
पउरत्थो अत्थपरो व मम्मणो अत्थसिद्धत्ति ॥ वृ-आगमसिद्धाः ‘सर्वाङ्गपारगः' द्वादशाङ्गविदितभावः, अयं च महातिशयवानिति, यत उक्तं
'संखाइए उ भवे साइइ जं वा परो उ पुच्छिन्ना ।
न य णं अनाइसेसी वियाणई एस छउमत्थो ।' इत्यादि, अयं च गौतम इव गुणराशिरिति । अत्र च भूयांसि सातिशयचेष्टिता-न्युदाहरणानीति, तथा 'प्रचरार्थः' प्रभूतार्थः अर्थपरो वा, तनिष्ठ इत्यर्थः, अर्थसिद्ध इति तदतिशययोगादेव, मम्मणवदिति गाथाक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम्
तत्थागमसिद्धो किर सयंभुरमणेऽवि मच्छगाईया । जं चिट्ठति स भगवं उवउत्तो जाणई तयंपि ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org