________________
३६२
आवश्यक मूलसूत्रम्-१-१/१
अस्थसिद्धो पुण रायगिहे नयरे मम्मणोत्ति, तेन महया किलेसेण अइबहुगं दविणजायं मेलियं, सो तं न खायइ न पिबइ, पासाउवरिं चऽनेन अनेगकोडिनिम्मायगब्मसारो कंचणमओ दिव्वरयणपज्जत्तो वरघइरसिंगो महंतो एगो बलद्दो काराविओ, वीओ य आढत्तो, सोऽवि बहुनिम्माओ एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबिइज्जो नईपूराओ कट्ठविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिट्ठो, तओ तीए सामरिसं भणियं
सच्चं सुव्वइ एयं मेहनइसमा हवंति रायाणो ।
भरियाई भरेंति दढं रित्तं जत्तेण वजेइ ॥१॥ रन्ना भणियं-किह वा?, तीए भणियं-जं एस दमगो किलिस्सइ, रन्ना सद्दाविओ भणिओ य-किं किलिस्ससि?, तेन भणियं-बलद्दसंघाडगो मे न पूरिज्जइ, रन्ना भणिय-बलदसयं गेण्ह, तेन भणियं-न मे तेहिं कज्जं, तस्सेव बितिज पूरेह, केरिसो सोत्ति घरं नेऊण दरिसिओ, रन्ना भणियं-सव्वभंडारेणवि न पूरिज्जइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति, तेन भणियं-जावेसो न पूरिओ ताव मे न सुहं, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आढत्ताओ किसीओ आढत्ताणि गयतुरयसंडपोसणाणि, रन्ना भणियं-जइ एवं ता किं थेवस्स कए किलिस्ससि ?, तेन मणियं-किलेससहं मे सरीरं वावारंतरं चेयाणि नत्थि महग्याणि य वासारत्ते दारुगाणित्ति निल्वहियव्वा य पइण्णत्ति अओ करेमित्ति, रन्ना भणियं-पुजंतु ते मणोरहा, तुमं चेव बितिजगं पूरिउं समत्यो न पुण अहंति निग्गओ, तेन कालेण पूरिओ । एस एवंविहो अस्थसिद्धोत्ति ।। साम्प्रतं यात्रादिसिद्धप्रतिपादनायाऽऽहनि. (९३६) जो निच्चसिद्धजत्तो लद्धवरो जो व तुंडियाइव्व ।
सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ । यो नित्यसिद्धयात्रः, किमुक्तं भवति ?-स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुण्डिकादिवत्, स किल यात्रासिद्ध इति । उत्तरद्वारानुसम्बन्धनायाऽहअभिप्रायः बुद्धिापर्याय इति गाथाक्षरार्थः ॥ भावार्थस्त्वाख्यानगोचरः, तच्चेदम्-पढमं ताव जो किर बारस वाराओ समुई ओग्गाहित्ता कयको आगच्छइ सो जत्तासिद्धो, तं अन्नेऽवि जन्तगा जत्तासिद्धिनिमित्तं पेच्छंति । एरोमि य गामे तुंडिगो वाणियगो, तस्स सयसहस्सवाराओ वहणं फट्ट, तहावि न भज्जइ, मणइ य-जले नटुं जले चेव लब्भइ, सयणाइएहिंपि दिज्जमाणं नेच्छइ, पुणो पुणो तं तं मंडं गहाय गच्छइ, निच्छएण से देवया पसना, खद्धं खद्धं दव्वं दिन्नं, भणिओ य-अन्नपि किं ते करेमि?, तेन भणियं-जो मम नामेण समुद्दे ओगाहइ सो अवियत्रो एउ, तहत्ति पडिसुयं, एवेस जत्तासिद्धो । अन्ने भणंति-किर निजामगस्स वासुल्लओ समुद्दे पडिओ, सो तस्स कए समुई उल्लंचिउमाढत्तो, तओ अनिविण्णस्स देवयाए वरो दिन्नोति ।। कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्ध प्रतिपादयन्नाहनि. (९३७) विउला विमला सुहुमा जस्स मई जो चउविहाए वा ।
बुद्धीए संपन्नो स बुद्धिसिद्धो इमा सा य ।। वृ- 'विपुला' विस्तारवती एकपदेनानेकपदानुसारिणी 'विमला' संशयविपर्ययानध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org