________________
३६०
आवश्यक मूलसूत्रम् -१-१/१
तुमं मायापित्तं ममंच मोएहिण्णपुत्तेणं तं सव्वं नयरं गहियं, मायापित्तं कोकासो य मोयावियाणि। एसेवंविहो सिप्पसिद्धोत्ति । साम्प्रतं विद्यादिसिद्ध प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयतिनि. (९३१) इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तव्विसेसोयं ।
विज्जा ससाहणा वा साहणरहिओ अ मंतुत्ति ॥ वृ- स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयं, तत्र 'विट लाभे' 'विद सत्तायां' वा, अस्य विद्येति भवति, ‘मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तां भवति-यत्र मन्त्रे देवता स्त्री सा विद्या, अम्बाकुष्माण्ड्यादि यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति साबरादिमन्त्रवदिति गाथार्थः।
साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयत्राहनि. (९३२) विजाण चक्कवट्टी विज्ञासिद्धो स जस्स वेगावि ।
सिज्झिज्ज महाविजा विजासिद्धऽजखउडुव्व ।। वृ-'विद्यानां' सर्वासामधिपतिः-चक्रवर्ती 'विद्यासिद्ध' इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्ध्येत् ‘महाविद्या' महापुरुषदत्तादिरूपा स विद्यासिद्धः, सातिशयत्वात्, क इव ?-आर्यखपुटवदिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-विजासिद्धा अजखउडा आयरिया, तेसिं च बालो माइणिज्जो, तेन तेसिं पासओ विजा कन्नाहाडिया, विजासिद्धस्स य नमोक्कारेणावि किर विज्ञाओ हवंति, सो विजाचक्कवट्टी तं माइणेज्जं भरुकच्छे साहुसगासे ठविऊण गुडसत्यं नयरं गओ, तत्थ किर परिव्वायओ साहूहिं वाए पराजिओ अद्धितीए कालगओ तंमि गुडसत्ये णयरे वडुकरओ वाणमंतरो जाओ, तेन तत्थ साहूणो सव्वे पारद्धा, तन्निमित्तं अजखउडा तत्थ गया, तेन गंतूण तस्स कण्णेसुउवहणाओ ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तूण आगओ, जओ जओ उग्घाडिजति तओ तओ अहिट्ठाणं, रन्नो कहियं, तेणवि दिटुं, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पट्ठियओ, बडुकरओ अनाणिय वाणमंतराणि पच्छओ उफिडताणि भमंति, लोगो पायपडिओ विनवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोनि महइमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि खडखडाविंताणि पच्छओ हिंडंति, जणेण विनवओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरिसो आणेहितित्ति मुक्काओ । सो य से भाइणिज्जो आहारगेहीए भरुयकच्छे तचणिओ जाओ, तस्स विजापहावेण पत्ताणि आगासेणं उवसगाणं घरेसु भरियाणि एंति, लोगो बहुओ तम्मुहो जाओ, संघेण अजखउडाण पेसियं, आगआ, अक्खायं एरिसी अकिरिया उद्वितत्ति, तेसिं कप्पराणं अग्गतो मत्तओ सो तेन वत्येण उच्छाइयओ जाइ, टोप्परिया गया, सव्वपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया २ आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सव्वाणि भिण्णाणि, सो चेल्लओ भीओ नट्ठो, आयरिया तत्थ आगया, तच्चणिया भणंति-एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणंति-एहि पुत्ता ! सुद्धोदणसुया बंद मम, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूमो दारे, सोऽवि भणिओ-एहि पाएहिं पडाहित्ति पडिओ, उद्धेहित्ति भणिओ अद्धोणओ ठिओ, एवं चेव अच्छहित्ति भणिओ ट्ठिओ पासल्लिओ, नियंठणामिओ नामेण सो जाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org