SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ २१९ अध्ययनं -४- [नि. १३५३] एरिसं जइसठ्ठीए हत्थाणं अभंतरे आणीयंतहावितं असज्झाइयं न भवइ, पढमबितियभंगेसुअंतो धोवित्तु तीएरद्धे वा तंमि ठाणे अवयवापडंतितेन असज्झाइयं, तइयभंगे बहिं धोवित्तु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइन्नपोग्गलं न भवइ, जं कालसाणादीहिं अनिवारियविप्पइन्नं निज्जइ तं आइन्नपोग्गलं भाणियव्यं । 'महाकाए'त्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वजेयव्वं, खेत्तओ सहिहत्था, कालओ अहोरतं, एत्थ अहोरत्तछेओ सूरुदएण, रद्धं पक्कं वा मंसं असज्झाइयं न हवइ, जत्थ य धोयं तेन पएसेण महतो उदगवाहोवूढोतंतिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणन सुज्झइ, 'महाकाए'त्तिअस्य व्याख्यामहाकाएत्ति पच्छद्धं, मूसगादि महाकाओसोऽवि विरालाइणा आहओ, जदितं अभिन्नं चेव गलिउं घेत्तुंवा सट्ठीए हत्थाणं वाहिं गच्छइतं केइ आयरिया असज्झाइयं नेच्छंति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं चेवत्ति गाथार्थः ।। अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकारःभा. (२१८) मूसाइ महाकाय मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइपलोओ ।। वृ-गताथैवेयं ।। तिरियमसज्झाइयाहियागार एव इमभन्नइनि. (१३५४) अंतो बहिं च भिन्नं अंडग बिंदूतहा विआया य । रायपह बूढ सुद्धे परक्यणे साणमादीणं | } दारं ।। वृ-भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थे त्विहन व्याख्याते अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्याभा. (२१९) अंडगमुझियकप्पेनयभूमि खणंति इहरहा तिन्नि । असल्झाइयपमाणं मच्छियपाओ जहिन वुड्डे ।। वृ- साहुवसहीएसडीए हत्थाणंतो भिन्ने अंडए असज्झाइयं वहिभिन्ने न भवइ । अहवा साहुस्स वसहिए अंतो बहिं च अंडयं भिन्नति वा उज्झियंति वा एगर्छ, तं च कप्पे वा उज्झियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीएहत्थाणं बाहिनीणेऊण धोवंतितओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणेउं न छड्डिजइ, न शुध्यतीत्यर्थः । ‘इयरह'त्ति तत्थत्वे सट्ठिहत्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स पमाणं'ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं (न) बुडुइतं असज्झाइयपमाणं । 'इदानि वियायत्ति' तत्थभा.(२२०) अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि । रायपह बिंदु पडिए कप्पइ बूढे पुणऽन्नत्थ ।। वृ- जरूं जेसिं न भवति तेसिं पसूयाणं वगुलिभाइयाणं, तासिं पसूइकालाओ आरभ तिन्नि पोस्सीओ असज्झाओमुत्तुमहोस्तं छेद,आसन्नपसूयाएवि अहोरत्तछेदेणसुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिए'त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरब्भ तिनि पहरा परिहरिजंति । 'रायपह बूढ सुद्धेत्ति अस्या व्याख्या-रायपह बिंदु' पच्छद्धं साहुवसही आसन्नेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जइ राय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy