SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ २२० आवश्यक मूलसूत्रम् - २- ४ /२९ रायपतरिया तो सुद्धा, अहरायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अन्नपहे अन्नत्थ वा पडियं तो जइ उदगवुड्ढवाहेण हियं तो सुद्धो, 'पुणो 'त्ति विशेषार्थप्रतिपादकः, पीलवणगेण वा दड्ढे सुज्झइत्ति गाथार्थः । । मूल गाथायां 'परवयणं साणमादीणि 'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुद्दिसित्ता जाव साहुवसहीसमीवे चिट्ठइ ताब असज्झाइयं, आदिसद्दाओ मंजारादी । आचार्य आह भा. (२२१) इस तहिं तुंड अहवा लिच्छारिएण संचिक्खे | इहरा न होइ चोयग ! वंतं वा परिणयं जम्हा ।। वृ- साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसन्त्रेण गच्छंतो तस्स जइ तोंड रुहिरेण लित्तं खोडादिसु फुसित तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'इयरह 'त्ति आहारिएण चोयग ! असज्झाइयं न भवति, जम्हा तं आहारियं वतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अन्नपरिणामओ, मुत्तपुरसादिवत्ति गाथार्थ: 1 | तेरिच्छसारीरयं गयं, इदानिं मानुससरीरं, तत्थ नि. (१३५५ ) मानुस चउद्धा अट्ठि मुत्तूण सयमहोरतं । परिआवन्नविवन्ने सेसे तियसत्त अडेव ।। वृ-तं मानुस्ससरीरं असज्झाइयं चउव्विहं चंमं मंसं रुहिरं अट्ठियं च, (तत्थ अट्ठियं) मोत्तुं सेसस्स तिविहस्स इमो परिहारो- खेत्तओ हत्थसयं, कालओ अहोरतं, जंपुण सरीराओ चैव वनादिसु आगच्छाइ परियावन्नं विवन्नं वा तं असज्झाइयं न होति, परियावन्नं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवन्नं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ । अहवा सेसं अगारीउ संभवति तिन्नि दिना, वियाए बा जो सावो सो सत्त वा अट्ठ वा दिने असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, , जेण सुक्कुक्कडा तेन तरस सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ।। नि. (१३५६ ) रतुकडा उ इत्थी अट्ठ दिना तेन सत्त सुक्कहिए । तिन्नि दिनान परेण अनोउगं तं महोरतं ।। वृनिसेकाले तुकडयाए इत्थिं पसवइ, तेन तरस अट्ठ दिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवइ तेन तरस सत्त दिना । जं पुण इत्थीए तिष्हं रिउदिनानं परओ भवइ तं सरोगजोणित्थीए अनोउयं तं महोरत्तं परओ भन्नइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः जं पुव्युत्तं 'अट्ठि मोत्तूणं' ति तस्सेदाणी विही भन्नइनि. (१३५७) दंते दिट्ठि विचिण सेसठ्ठी बारसेव वासाई । Jain Education International झामिय वूढे सीआण पाणरुद्दे य मायहरे ।। वृ- जइ दंतो पडिओ सो पयत्तओ गवेसियव्वो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो तो उग्घाङकाउस्सग्गं काउं सज्झायं करेति । सेसट्ठिएसु जीवमुक्कदिनाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह - भा. ( २२२ ) सीयाणे जं दिनं तं तं मुत्तूणऽनाहनिहयाणि । For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy