SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.१०१६] ४०३ सो दिवि संघातयतो तइए व मयस्स्स तइयंमि ॥१॥ अविग्रहेण सहातयतः द्वितीय-सङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउव्वियमयस्स देवे सविग्गह गयस्स । ___ साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह[भा.१७०] आहारे संघाओ परिसाडो असमयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुतं तु ।। वृ-'आहार' इत्याहारकशरीरे सङ्घातः-प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समयं' कालविशेषं 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत् उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः ।। साम्प्रतमाहारकमेवाधिकृत्य सातताधन्तरमभिधातुकाम आह[भा.१७१] बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवई पुग्गलपरिअट्टदेसून ॥ कृ-बन्धन-सङ्घातः शाटः-शाट एव उभयं सद्भातशाटी अमीषां बन्धनशाटोभयानां 'जघन्य' सर्वस्तोकम् ‘अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यगद्दष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ।। उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृताऽऽह[मा.१७२] तेआकम्माणं पुण संताणाणाइओ न संघाओ । भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि ।। वृ-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं ?, न सङ्घातः-न तप्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति ?, अत आह-शैलेशीचरसमये, स चैकसामायिक एवेति गाथार्थः ॥ [भा.१७३] उभयं अनाइनिहणं संतं भव्वाण हुन्ज केसिंचि । अंतरमनाइभावा अञ्चतविओगओ नेसि ।। घृ. 'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ॥ अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च[भा.१७४]अहवा संघाओ ? साडणं चश्उभयं ३ तहो भयनिसेहो ४ । पड १ संख २ सगड २ थूणा ४ जीवपओगे जहासंखं ।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy