SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १३३ | मिच्छामिदुक्कडं भणति, देवताए अनुसासिओ-मा पुणो एवं काहिसि, मा मिच्छादिहियाए छलिहिजिसि, एस अननुओगों, काले पढियव्वं तो अनुओगो भवति । __ इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदर्श्यते-तत्र प्रथमं बधिरोल्लापोदाहरणम-एगमि गामे बहिरकड़बयं परिवसति, धेरो थेरी य, ताणं पुत्तो तस्स भञ्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति-धरजायगा मज्झ एते बइल्ला, भजाए य से भत्तं आणीयं, तीसे कथेति जहा-बइल्ला सिंगिया, सा भणति-लोणितमलोणितं वा, माताए ते सिद्धयं, सासूए कहियं, सा भणति-थूलं वा बरडं वा वा थेरस्स पोत्तं होहिइ, थेरं सदावेइ,' थेरो भणइ-पिउं ते जीएणं, एगपि तिलं न खामि, एवं जदि एगवयणे परूवितव्वे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अननुओगो, अह तहेव परूवेति, अनुओगो।।। ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगंमि नयरे एगा महिला, सा भत्तारे मए कट्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं घेत्तुं गामे पवुत्था, सो दारओ बडतो मायरं पुच्छति-कहिं मम पिता ?, मओ त्ति, सो केणं जीविताइतो?, भणति-ओलग्गाए, तो भगइ-अहंपि ओलग्गामि, सा भणति-न जाणिहिसि ओलग्गिउं, तो कहं ओलिग्गिजइ ?, भणिओ-विणयं करिज्जासि, केरिसो विणओ?, जोक्कारो कायब्वो नीयं चंकमियव्वं छंदानुवत्तिणा होयब्वं, सो नगरं पधाविओ, अंतरा नेन वाहा मिगाणं निलुक्का दिडा, वड्डेणं सद्देणं जोकारोत्ति भणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सब्भावो नेन कहिओ, भणितो तेहिं-जदा एरिसं पेच्छेन्जासि, तदा निलुक्कंतेहिं नीयं आगंतव्वं, न य उल्लविज़ति, सणिवा, ततो नेन रयगा दिठ्ठा, ततो निलकंतो सणिअं एति, तेसिं च रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ समावे कहिए मुक्को, तेहिं भणितं-सुद्धं भवतु, एगन्थ बीयाणि वाविजंति, तेन भणिअं-सुद्धं भवतु, तेहिवि पिट्टिओ, सदभावे कहिए मुक्को, एरिसे-बहुं भवतु भंडं (डि) भरेह एयस्स, अन्नस्थ मडयं नीणिजंतं दटुं भणति-बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति-अच्चंतविओगो भवतु एरिसेणं, अन्नत्थ विवाहे भणइ-अच्चंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो-एरिसे (सा) णं निचं पिछया होह सासयं च भवतु एयं, अन्नत्य णिअलबद्धयं दंडिअंदळूण भणति-निच्छ एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्मावे कहिए मुक्को-एयाओ भे लहुं मोक्खो भवतु, एयं भणिज्जसि, अन्नत्थ मित्ते संघाडं करेंति, तत्थ भणति-एयाओ भेलहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति । अन्नया दुभिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिद्धेल्लिया, भजाए से सो भणति-जाहि महायणमज्झाओ सद्देहि जो भुजति सीतला अजोग्गाह तेन गंतुं सो भणिओ-एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कजे णीअं कण्णे कहिञ्जइ, अन्नया घरं पलित्तं, ताहे गंतं सणिअंकण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सव्वं झामिअं, तत्थावि अंबाडिओ भणिओ य-एरिसे कजे नवि गम्मति अक्खायएहिं, अप्पणा चेव | 2467 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy