SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् -१ आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहादिना, उक्तं च-“पंचहिं ठाणेहिं सुत्तं वाएज्जा, तंजहा-संगहट्टयाए १ उवग्गहट्टयाए २ निजरठ्ठयाए ३ सुयपज्जवजातेणं ४ अव्वोच्छित्तीए ५" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण - "दब्वे नियमा भावो न विना ते यावि खित्तकालेहिं खित्ते तिण्हवि भयणा काले भयणाए तीसुपि।। इत्यादि। उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः।। साम्प्रतं तत्प्रतिपादकष्टान्तान् प्रतिपादयत्राहनि. (१३३)वच्छगगोणी १ खुज्जा २ सज्झाए ३ चेव बहिरउल्लावो ४ । गामल्लिए ५ य वयणे सत्तेव य हुंति भावंमि । वृतत्र प्रथममुदाहरणं द्रवननुयोगानुयोगयोः वत्सकगौरिति-गोदोहओ जदिजं पाडलाए वच्छयं तं बहुलाए मुयइ बाहुलेरं वा पाडलाए मुयइ, ततो अननुओगो भवति, तस्स य दुद्धकजस्स अपसिद्धी भवति, जदि पुण जं जाए तं ताए मुयइ, तो अनुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्टगेण अजीवं पस्त्वेइ अजीवलक्खणेण वा जीवं, तो अननुओगो भवति । तं भावं अन्नहा गेण्हति, तेन अस्थो विसंवदति, अत्येण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खभावो दिक्खा निरस्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलकखणेणं अजीवं, तो अनुओगो, तस्स य कञ्जसिद्धी भवतित्ति, अविगलो अथवगमो, ततो चरणवुड्डी, ततो मोक्खोत्ति । एस पढमदिर्सेतो ॥ क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणम्-पइट्ठाणे नगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं नगरं पडिजाति, एवं कालो बच्चति, अन्नया तेणं रन्ना रोहएणं गएल्ल एणं अत्थाणमंडवियाए निच्छूटं, तस्स य पडिग्गहधारिणी खुजा, अपरिभोगा एसा भूमी, नूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिटुं, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, तं दद्रूण सेसओ खंधावारो पट्ठिओ, राया रहंमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सव्वोऽवि खंधावारो पट्टितआ दिट्ठो, राया चिंतेति-न मया कस्सवि कथितं, कहमेतेहिं नायं?, गविलु परंपरएण जाव खुञ्जत्ति, खुजा पुच्छिता, ताए तह चेव अक्खायं, एस अननुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिजति, विवरीओ अनुओगो, एवं निप्पदेसमेगन्तनिच्चभेगमागास पडिवञ्जावेंतस्स अननुओगो, सप्पएसादि पुन पडिवज्जावेंतस्स अनुओगोत्ति ॥ ___ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-एक्को साधू पादोसियं परिय तो रहसेणं कालं न याणति, सम्मद्दिहिगा य देवया तं हितट्टयाए बोधेति मिच्छादिट्टियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति-महितं महितंति, सा तीसे कण्णरोडयं असहतो भणति-अहो तकवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू उवउंजिऊण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy