________________
अध्ययनं-१ - [नि.१०२७]
४०९ सेसाणं नेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पन्नरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पञ्जइ, जइ उप्पनं कहं उप्पन्नं ?, तिविहेण सामित्तेण उप्पत्ती भवइ, तं जहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ को णओ के उप्पत्तिं इच्छइ ?, तत्थ जे पढमवजा नेगमा संगहववहारा य त तिविहंपि उप्पत्तिं इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं उवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स नस्थि, भवियस्स पुण उवएसगमंतरेणावि पडिमाइ दखूणं सामाइयावरणिजाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पजइ, जहा सयंभूरमणे समुद्दे पडिमासंठिया य मच्छा पउमपत्ताविपडिमासंठिदा साहुसंठिया य, सव्वाणि किर तत्थ संठाणाणि अस्थि मोत्तूण वलयसंठाणं, एरिसं नस्थि जीवसंठाणंति, ताणि संठाणाणि दटूण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पओज्जा ।
उज्जुसुओ पढमं समुट्ठाणेणं नेच्छइ, किं कारणं?, भगवं चेव उट्ठाणं, स एव वायणायरिओ गोयमप्पभिईणं, तेन दुविहं-वायणासामित्तं लद्धिसामित्तं च, जं भणियं-वायणायरियनिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिन्नि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पजइ, तिन्नि सद्दनया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पज्जइ, लब्धेरभावात्, एवं उप्पन्नं अनुप्पन्नं वा सामाइयं कजइ, कयाकयंति दारं गतं, अधुना द्वितीयद्वारमधिकृत्याऽऽह-'केन' इति, केन कृतमित्यत्र निर्वचनम्, 'अर्थतः' अर्थमङ्गीकृत्य 'तत्' सामायिकं जिनैः' तीर्थकरैः, सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत् निश्चयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग इति, उक्तं च भाष्यकारेण
“ननु निग्गमे गयं चिय केण कयंति ति का पुणो पुच्छा ?।
__ भण्णइ स वज्झकत्ता इहंतरंगो विसेसोऽयं ।।१॥" बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥ साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद् विवृण्वन्नाह[भा.१७६] तं केसु कीरई तत्थ नेगमो भणइ इठ्ठदव्वेसु ।
सेसाण सव्वदव्येसु पजचेसुं न सव्वेसुं ।। वृ- 'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते' निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र 'नेगमो भणइ नैगमनयो भाषते–'इष्टद्रव्येषु' इति मनोज्ञपरिणामकराणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि
'मनुन्नं भोयणं भोचा, मनुन्नं सयनासनं ।
मनुन्नंसि अगारंसि, मनुन्नं झायए मुनी ॥१॥ इत्यागमः, 'शेषाणां' सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात्, सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि-यो यत्र निषधादौ स्थितः न स तत्र तत्सर्वपर्यायेषु,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org