________________
७८
आवश्यक-मूलसूत्रम् -२- ४/१३ तह मोहअंतराई निस्सेसखयं पडुच एएसिं । भावखए लोगस्स उभवंति ते उत्तमा नियमा ।। हवइ पुण सन्निवाए उदयभावे हु जे भणियपुव्वं । अरहंताणं ताणं जे भणिया खाइगा भावा ।। तेहि सयाजोगेणं निष्फजइसण्णिवाइओभावो । तस्सवियभावलोगस्स उत्तमा हुँतिनियमेणं ।। सिद्धाः-प्राग्निरुपितशब्दार्था एव, तेऽपिच क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्लोउत्तमत्ति सिद्धाते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयत्था जंभणियं होइते नियमा ।।
निस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो ।
तस्सवि हु उत्तमा ते सव्वपयडिवज्जिया जम्हा ।। साधवः-प्राग्निरूपतिशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः-प्रधाना लोकोत्तमाः, तथा चोक्तम्
लोगुत्तममत्ति साहू पडुच्चतेभावलोगमेयं तु | दंसणनाणचरिताणि तिन्नि जिणइंदभणियाणि ।।''
केवलिप्रज्ञप्तो धर्मः-प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिक-भावलोकस्योत्तमः-प्रधानः लोकोत्तमः, तथा चोक्तम्
_ 'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति नायव्वो ।
खओवसमिओवसमियं खइयं च पडुच्च लोगंतु ।।' यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह-‘चत्तारि सरणं पवज्जामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?,आश्रयणीयत्वात्, आश्रयणीयत्वमुपदर्शयन्नाह
मू. (१४) चत्तारि सरणं पवज्जामि अरिहंते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरण पवज्जामि केवलिपन्नतं धम्म सरणं पवज्जामि' ||
वृ- चत्वारः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आशयं गच्छामि, भेदेन तानुपदर्शयन्नाह'अरिहंतो' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायार्हत आश्रयं गच्छामि, भक्ति करोमीत्यर्थः, एवं सिद्धान्शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये । इत्थं कृतमङ्गलोपचारः प्रकृतं प्रतिक्रमणसूत्रमाह
मू. (१५) इच्छामि पडिक्कमिउं जो मे देवसिओ अइआरोकओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो अकप्पो अकरीणज्जो दुज्झाओ दुविचिंतिओ अनायारो अनिच्छियव्वो असमणपाउगो नाणे दंसणे चरिते सुए सामाइए तिण्हंगुत्तीणं चउण्हं कसायाणं पंचण्डं महव्वयाण छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवग्रहं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं खंडिअंजं विराहियं तस्स मिच्छामि दुक्कडं ।।
वृ-इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः-इच्छामि-अभिलषामिप्रतिक्रीमतुं-निवर्तितुं, कस्यय इत्यतिचारमाह-मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमीतचारः, अतिक्रम इत्यर्थः, कृतोनिर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, “मिच्छामि दुक्कड' अनेन तु निष्ठाकालमिति भावना, सपुनरतिचारः उपाधिभेदेनानेकधाभवति, अत एवाह-कायेन-शरीरेण निवृत्तः कायिकः कायकृत इत्यर्थः, वाचा निवृत्तो वाचिकः-वाकृत इत्यर्थः, मनसा निवृत्तो मानसः, स एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org