SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ आवश्यक मूलसूत्रम्-१. नि. (२७३) पणवीसं तु सहस्सा पुव्वाणं सीअलस्स परिआओ । लक्खाई इक्कवीसं सिजंसजिनस्स वासाणं ॥ नि. (२७४)चउपन्नं १२ पन्नारस १३ तत्तो अद्धट्ठमाइ लक्खाइं १४ । ___ अड्वाइजाई १५ तआ वाससहस्साई पणवीसं १६ ॥ नि. (२७५) तेवीसं च सहस्सा सयाणि अट्ठमाणि अहवंति १७ । इगवीसं च सहस्सा १८ वाससउणा य पणपन्ना १९॥ नि. (२७६)अट्ठमा सहस्सा २० अड्डाइजा य २१ सत य सयाइं २२ । सयरी २३ बिचत्तवासा २४ दिक्खाकालो जिणिंदाणं ।। एताः पञ्च निगदसिद्धा एव ।। एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाहनि. (२७७) उसभस्स कुमारत्तं पुवाणं वीसई सयसहस्सा । तेवढी रज्जंमी अनुपालेऊण निक्खंतो॥ नि. (२७८) अजिअस्स कुमारत्तं अट्ठारस पुबसयसहस्साई। तेवण्णं रज़मी पुव्वंग चेव बोद्धव्वं ॥ नि. (२७९) पन्नरस सयसहस्सा कुमारवासो असंभवजिनस्स । चोआलीसं रज्जे चउरंग चेव बोद्धव्वं ।। नि. (२८०) अद्धत्तेरस लाखा पुव्वाणऽभिनंदने कुमारत्तं । छत्तीसा अद्ध चिय अटुंगा चेव रजंमि ।। नि. (२८१) सुमइस्स कुमारत्तं हवंति दस पुव्वसयसहस्साई । अउणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ नि. (२८२) पउमस्स कुमारत्तं पुव्वाणऽद्धट्टमा सयसहस्सा । अद्धं च एगवीसा सोलस अंगा य रज्जंमि ॥ नि. (२८३) पुव्वसयसहस्साइं पंच सुपासे कुमारवासो उ । चउदस पुन रज्जंमी वीसं अंगा य बोद्धव्वा ।। नि. (२८४) अहाइज्जा (अद्भुट्ठा उ) लक्खा कुमारवासो ससिप्पहे होइ । अद्धं छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा ।। नि. (२८५) पन्नं पुव्वसहस्सा कुमारवासो उ पुष्पदंतस्स । तावइअं रज्जंमी अट्ठावीसं च पुच्वंगा। नि. (२८६) पणवीससहस्साई पुवाणं सीअले कुमारत्तं । तावइअं परिआओ पन्नासं चेव रज्जंमि ॥ नि. (२८७) वासाण कुमारत्तं इगवीसं लकवं हुंति सिजंसे । • तावइअं परिआओ बायालीसं च रज्जंमि ।। नि. (२८८) गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं । चउपन्न सयसहस्सा परिआओ होइ वसुपुज्जे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy