SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. २६१ | वीसुत्तरं ९ छलहिअं १० तिसहस्सहिअं च लक्खं च ११ ।। नि. (२६२ ) लक्खं १२ अट्ठसयाणि अ १३ बावट्टिसहस्स १४ चउसयसमग्गा १५ । एगट्टी छच्च सया १६ सट्टिसहस्सा सया छच्च १७ ॥ नि. (२६३) सठ्ठि १८ पणपन्न १९ वण्णे २० गचत्त २१ चत्ता २२ तहट्टीतीसं च २३ । छत्तीसं च सहस्सा २४ अज्जाणं संगहो एसो || पढमानुओगसिद्ध पत्तेअं सावयाइआणंपि । नि. (२६४) ओ सव्वजिणाणं सीसाण परिग्गहो (संगहो ) कमसो १५ ।। वृ- एता अपि नवा गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ गतं संग्रहद्वारं, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह नि. (२६५) तित्थं चाउव्वण्णो संघो सो पढभए समोसरणे । उप्पन्नो अ जिणाणं वीरजिणिंदस्स बीअंमि १६ ॥ वृ- निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अत्र यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमबरसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह नि. (२६६) चुलसीइ १ पंचनउई २ बिउत्तरं ३ सोलसुत्तर ४ सयं च ५ । सत्तहिअं ६ पणनउई ७ तेनउई ८ अट्ठसीई अ ९ ॥ नि. (२६७) इक्कासीइ १० बावत्तीरी अ ११ छावट्टि १२ सत्तवण्णा य १३ । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ नि. (२६८) तित्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तहय सत्तरस २१ । इक्कारस २२ दस २३ नवगं २४ गणाण माणं जिणिंदाणं १७ ।। १२३ वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याचक्षते ॥ गतं गणद्वारम् अधुना गणधरद्वारवयाचिख्यासयाऽऽहनि. (२६९) एक्कारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावइआ गणहरा तस्स १८ ।। वृ- निगदसिद्धैव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ॥ गतं गणधरद्वारम्, इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह नि. (२७०) धम्मोवाओ पवयणमहवा पुव्वाइँ देसगा तस्स । सव्वजिणाण गणहरा चउदसपुव्वी व जे जस्स ॥ नि. (२७१) सामाइयाइया वा वयजीवणिकायभावणा पढमं । एस धम्मोवाओ जिनेहि सव्वेहि उवइट्टो १९ || वृ-गाथाद्वयमपीदं सूत्रसिद्धमेव । गतं धर्मोपायस्य देशका इति द्वारम् इदानीं पर्यायद्वारप्रतिपादनायाह नि. (२७२) उसभस्स पुव्वलक्खं पुब्वंगूणमजिअस्स तं चेव । चउरंगू लक्खं पुणो पुणो जाव सुविहित्ति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy