SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १८४] १०५ वृ- गमनिका-नियमात् मनुष्यगतौ बन्ध्यते, कस्तस्यां बघ्नातीत्याशङ्कयाह-स्त्री पुरुष इतरो वेति-नपुंसकः, किं सर्व एव ?, नेत्याह-शुभ लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहि' बहुलासेवितैः - अनेकधाऽऽसेवितरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातोऽ-तन्त्रिं, विंशत्या अन्यतरैः स्थानैर्बघ्नातीति गाथार्थः । ___ कथानकशेषमिदानीम् बाहुणा वेयावच्चकरणेण चक्किभोगा निव्वत्तिया, सुबाहुणा वीसामणाए बाहुबलं निव्वत्तिअं, पच्छिमेहिं दोहिं ताए मायाए इत्थिनामगोत्तं कम्ममन्जितंति, ततो अहाउअमनुपालेत्ता पंचवि कालं काऊण सव्वट्ठसिद्धे विमाणे तित्तीससागरोवमठिइया देवा उववन्ना, तत्थवि अहाउयं अनुपालेत्ता पढमं वइरनाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वीइकंताए सुसमाएवि सुसमदुसमाएवि बहुवीइक्कंताए चउरासीइए पुव्वसयसहस्सेसु एगुणनउए य पक्खेहि सेसेहिं आसाढबहुलपक्खचउत्थीअ उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए कुच्छिसि गब्भत्ताए उववन्नो, चोट्स सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेन भणियं-तुब्भं पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसनं चलियं, सिग्घं आगमनं, भणइ-देवाणुपिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति-वत्तीसंपि इंदा आगंतूणं वागरेंतिं, ततो मरूदेवा हद्वतुट्ठा गभं वहइत्ति । अमुमेवार्थमुपसंहरनाहनि. (१८५) उववाओ सबढे सव्वेसिं पढमओ चुओ उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ।। दृ- गमनिका-उपपातः सर्वांर्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋक्षेण-नक्षत्रेण आषाढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः ।। इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारःनि. (१८६) जम्मणे नाम वुड्डी अ, जाईए सरणे इअ । वीवाहे अ अवच्चे अभिसेए रज्जसंगहे ।। वृ- गमनिका-'जमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलट्ठमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुदी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो वडति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, अवञ्चत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएउं सक्को उवागओ' इत्यादि वक्ष्यति, ‘रज्जसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि। अयं समुदायार्थः, अवयवार्थं तु प्रतिद्वारं यथावसरं वक्ष्यामः । तत्र प्रथमद्वारावयवार्था-भिधित्सयाऽऽहनि. (१८७) चित्तबहुलट्ठमीए जाओ उसभो असाढनकाखत्ते । जम्मणमहो अ सव्यो नेयव्यो जाव घोसणयं ।। वृ-गमनिका-चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्महश्च सर्वो नेतव्यो यावद् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy