SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ घोषणमिति गाथार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवण्हं मासाणं बहुपडिपुणाणं अद्धमाणय राइंदियाणं बहुवीइकंताणं अद्धरत्तकालसमयंसि चित्तबहुलट्टभीए उत्तरसादानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु य तित्थ्यरेसु सव्वलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगभाओ भवंति जरारुहिरकलमलाणि य न हवंति, ततो जाते तिलोयणाहे अहोलोयवत्थव्याओ अट्ठ दिसाकुमारीओ, तं जहा-भोगंकरा भोगवती, सुभोगा भोगमालिनी । सुवच्छा वच्छमित्ता य, पुप्फमाला अनिंदिया ।। एयासिं आसनानि चलति, ततो भगवं उसहसामिं ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजननिं च मरुदेविं अभिवंदिऊण संलवंतिनमोऽत्थु ते जगप्पईवदाईंए !, अम्हे णं देवाणुप्पिए! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि पदेसे अनेगखं भसयसंनिविट्टं जम्मणभवणं विउब्विऊण संवट्टगपवणं विउव्वंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आ जोयणं सव्वतो समंता तणकटुकंटककक्करसक्कराइ तमाहुणिय आहुणिय एते पक्खिवंति, ततो खिप्पमेव पञ्चुवसमंति, ततो भगवतो तित्थगरस्स जननीसहिअस्स पणामं काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति । तओ उड्डलोगवत्थव्याओ अट्ठ दिसाकुमारीओ तं जहा - १०६ मेघंकरा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्ता य, वारिसेना वलाहया || एयाओऽवि तेनेव विहिणा आगंतूण अब्भवध्लयं विउब्वित्ता आजोयणं भगवओ जम्भवणस्स चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविनासणं सुरभिगंधोदयवासं वासित्ता पुप्फवद्दलयं विउव्वित्ता जलथलयभासरप्पभूयस्स विंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेधपमामेत्तं पुप्फवासं वासंति, तं चैव जाव आगायमाणीओ चिट्ठति । तओ पुरच्छिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिसामिणीओ, तं जहा नंदुत्तरा य नंदा आनंदा नंदिबद्धणा चेव । विजया य वेजयंती जयंति अवराजिया चेव || तवागतूण जाव न तुभेहिं बीहियव्वंति भणिऊण भगवओ तित्थगरस्स जननिसहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिट्ठेति । एवं दाहिणरुयगवत्थव्वाओ अट्ठ, तं जहा समाहारा सुप्पदिन्ना, सुप्पबुद्धा जसोहरा । लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा ॥ तवागतूण जाव भुवगणाणदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति । एवं पच्छिमरुयगवत्थच्चाओऽवि अट्ठ, तं जहा Jain Education International इलादेवी सुरादेवी, पुहवी पउमावती । एगनासा नवमि, सीया भद्दा य अट्ठमा || For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy