SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - नि. १८७ ] एयाओऽवि तित्थयरस्स जननिसहिअस्स पञ्च्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिट्ठति । एवं उत्तररूयगवत्थब्बाओऽवि अट्ठ, तं जहा अलंबुसा मिस्सकेसी, पुंडरिगिणी य वारुणी । हास सव्वप्यभा चेव, सिरिहिरी चेव उत्तरओ ॥ १०७ तहेवागंतूण तित्थगरस्स जननिसहिअस्स उत्तरेण नातिदूरे चामरहत्थगयाओ आगायमाणीओ चिट्ठति । ततो विदिसिरुयगवत्थव्वाओ चत्तारि विजुकुमारीसामिणीओ, तं जहा चित्ता य चित्तकणगा, सत्तेरा सोसायमणी । तहेवागंतूणं तिहुअणबंधुणो जननिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओ नाइदूरे आगायमाणीओ चिट्ठति । ततो मज्झरुयगवत्थव्वाओ चत्तारि दिसाकुमारिपहाणाओ, तं जहा रूयया रूययंसा, सुरूया रुयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतव्वंतिकट्टु भगवओ भवियजणकुमुयसंडमंडणस्स चउरंगुलवज्रं नाभि कप्पेति, वियरयं खणंति, नाभिं वियरए निहणंति, रयणाणं वैराण य पूरेति, हरियालियाए य पीढं बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिण-उत्तरेण तओ कदीलीहरए विउव्वंति, तेसिं बहुमज्झदेसे तओ चंदसाले विउव्वंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउव्वंति, भगवं तित्थयरं करयलपरिग्गहिअं तित्थगरजणणिं च बाहाअ गि‍िहऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासंणे निवेसिऊण सयपागसहस्त्रपागेहिं तिल्लेहिं अब्भंगति, सुरभिणा गंधवट्टएण उव्वहिंति, ततो भगवं तित्थवरं करकमलजुअलरुद्धं काऊण तिहुयणनिच्बुइयरस्स जणणि च सुइरं वाहाहिं गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्निवेसावेंति, ततो मज्णविहीए मचंति, गंधकासाइएहि अंगयाई लहेंति, सरसेणं गोसीसचंदनेनं समालर्हेति, दिव्वाई देव दूसजुअलाई नियंसंति, सव्वालंकारविभूसियाई करेंति, तओ उत्तरिल्ले कदलीघरचाउस्सालसीहासणे निसीयाविति, तओ आभिओगेहिं चुल्लहिमवंताओ सरसाइण गोसीसचंदनकट्ठाई आणावेऊण अरणीए अग्गि उप्पाएंति, तेहिं गोसीसचंदणकट्ठेहिं अग्गि उज्जालेति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिअं करेति, भगवओ तित्थंकरस्स्-कण्णमूलंसि दुवे पाहाणवट्टए टिटियावेंति, भवउ र भवं पव्वयाउएत्तिकट्टु भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च वाहाए गहाय जेनेव भगवओ जम्मणभवणे जेनेव सयणिज्जे तेनेव उवागच्छंति, तित्थयरजननिं सयणजे निसियावेंति, भगवं तित्थयरं पासं ठवेंति, तित्थकरस्स जननिसहिअस्स नाइदूरे आगायमाणीओ चिठ्ठति || अमुमेवार्थमुपसंहरन्नाह नि. (१८८) संव मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एयं कुमारीओ ॥ वृ- गतार्था, द्वारयोजनामात्रं प्रदर्श्यते- 'संवट्ट मेहे' ति संवर्त्तकं मेघम् उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थ ॥ ततो सक्करस देविंदस्स नानामणिकिरणसहस्सरंजिअं सीहासनं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्घं पालएण विमाणेणं एइ, भगवं तित्थयरं जननिं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी - नमोऽत्थु ते रयणकुच्छिधारिए । अहं णं सक्के देविंदे भगवओ आदितित्थगरस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy