SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२-३/१० अधुनाऽविराधकगुणोपदर्शनायाऽऽहनि.(१२०६) पणवीसा परिसुद्धं किइकम्मंजो पउंजइ गुरुणं । सोपावइ निव्वाणं अचिरेण विमानवासंवा ।। वृ- पञ्चिविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं तदविकलं कृतिकर्म यः कश्चित् 'प्रयुङ्क्ते' करोतीत्यर्थः, कस्मै ? - 'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति निर्वाणं मोक्षम अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः। 'कतिदोषविप्रमुक्त मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्तं कर्तव्यं, तद्दोषदर्शनायाहनि.(१२०७) अनाढियं च थद्धं च, पव्विद्धं परिपिडियं । टोलगइ अंकुसंचेव, तहा कच्छभरिंगियं ।। वृ- 'अनादृतम' अनादरं सम्भ्रमरहितं वन्दते? 'स्तब्ध' जात्यादिमदस्तब्धो वन्दते २ प्रविद्धं' वन्दनकं दददेव नश्यति ३ 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् ४ 'टोलगति' तिड्डवदुरप्लुत्य २ विसंस्थुलं वन्दते ५ 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगियं' कच्छपवत् रिङ्गितं कच्छपवत रिङ्गन् वन्दत इति गाथार्थः७ ।। नि. (१२०८) मच्छुव्वत्तं मनसा पउ8 तह य वेइयावद्धं । भयसाचेवभयंतं, मित्ती गारवकारणा ।। वृ. 'मत्स्योद्धत्तम्' एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुंद्वितीयपार्थेन रेचकावर्तेन परावर्तते ८मनसा प्रदुष्टं, वन्द्यो हीनः केनचिद्गुणेन, तमेव चमनसिकृत्वासासूयो वन्दते ९ तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुकरद्वयान्तः कृत्वा वन्दते १० ‘भयसा चेय'त्ति भयेन वन्दते, मा भूगच्छादिभ्यो निर्धाटनमिति ११, 'भयंत'त्ति भजमानं वन्दते 'भजत्ययं मामतोभक्तं भजस्वेति तदार्यवृत्तं' इति १२, मेत्ति'त्तिमैत्रीनिमित्तंप्रीतीमिच्छन वन्दते १३ 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं १४, ‘कारण'त्ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति १५, अयं गाथार्थः ।। नि. (१२०९) तेनियं पडिनियंचेव, रुद्वंतज्जियमेव य । सढंच हीलियं चेव, तहा विपलिउंचियं ।। वृ. 'स्तैन्य मिति परेभ्यः खल्वात्मानं गूहयन् स्तेनक इव वन्दते, मा मे लाधवं भविष्यति १६, 'प्रत्यनीकम' आहारादिकाले वन्दते १७, 'रुष्टं' क्रोधाध्मातंवन्दतेक्रोधाध्मातो वा १८, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादितर्जयन-निर्भर्त्सयन वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् १९, शठंशाठ्येन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशंवा कृत्वा न सम्यग वन्दते २०,हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति २२, इतिगाथार्थः ।। नि. (१२१०) दिट्ठमदिटुं च तहा, सिंगंच करमोअणं | आलिट्ठमनालिटुं, ऊणं उत्तरचूलियं ।। कृ-दृष्टादृष्टं तमसि व्यवहितो वान वन्दते २३ 'शृङ्गम' उत्तमाङ्गैकदेशेन वन्दते २४ करमोचनं' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy