________________
उपोद्घातः - [नि.८०६]
२९३
इत्यालोचनीयमिति समुदायार्थः । अवयवार्थं तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रोलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहनि. (८०७) संमसुआणं लंभो उद्धं च अहे अ तिरिअलोए अ।
- विरई मनुस्सलोए विरयाविरई तिरिएसुं॥ वृ- सम्यक्त्वश्रुतसामायिकयोः 'लाभः' प्राप्तिः ‘उडे च' इत्यूर्ध्वलोके च 'अधे य' त्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरईं मनुस्सलोगे' त्ति विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, 'विराविरई यतिरिएK ति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् । नि. (८०८) पुवपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं ।
चरणस्स दोसु निअमा भयणिज्जा उड्ढलोगंमि ॥ - पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिक त्वधोलोकतिर्यग्लोकयोरेव, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ।।
साम्प्रतं दिग्द्वारा-वयवार्थाभिधित्सया दिक्स्वरूप-प्रतिपादनायाहनि. (८०९) नामं ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए ।
सत्तमिया भावदिसा सा होअट्ठारसविहा उ ।। वृ-नामस्थापने सुगमे 'दविए' ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकार:
'तेरसपदेसियं खलु तावतिएसुं भवे पदेसेसुं ।
जं दव्वं ओगाढं जहन्नगं तं दसदिसागं ।' उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक, सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरुचका बहियादिव्युत्तरश्रेण्या शकटोद्धिसंस्थानाश्चतस्त्रो दिशः, चतसृणामहप्यन्तराल-कोणावस्थिता एक-प्रदेशिकारिछन्नावलिसंस्थानाश्चतस्त्र एव विदिशः ऊर्ध्वं चतुःप्रदेशिक चतुरस्त्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च
'अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवेऽनुदिसाणं ॥ दुपदेसादिदुरुत्तर एगपदेसा अनुत्तरा चेव । चउरो चउरो य दिसा चउरादि अनुत्तरा दोन्नि । सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि ।
मुत्तावली य चउरो दो चेव य होति रुयगनिभा ।। आसां च नामानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org