SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १४२ आवश्यक - मूलसूत्रम् - २- ४ / २३ कीरइ, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमज्जइत्ति काउस्सग्गदारं गयं, इदानिं खमणासज्झायस्स दारा भन्नंति खमणेय असज्झाए राइनिय महानिणाय नियगा वा । सेसेसु नत्थि खमणं नेव असज्झाइयं होइ । । ६० ॥ वृक्षपणं अस्वाध्यायश्च जइ 'राइणिओ'त्ति आयरिओत्ति ' महानिनाओ' ति महाजननाओ नियगा वा सन्नायगा वा से अत्थि, तेसिं अधितित्ति कीरइ, 'सेसेसु नत्थि खमणं' सेसेसु साहुसु न कीरइ खमणं, नेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणियं, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहविगिंचणियाए न कीरइ, पडिस्सए मुहुत्तयं संचिक्खाविज्जइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संधारएण नीणिओ सो विकरणो कीरइ, जइ न करेंति असमाचारी पवड्डर, अहिगरणं आणेज्ज वा देवया पंता तम्हा विकरणो कायव्वो, खमणासज्झागदारा गया, अवलोयणेत्ति दारं अवरज्जुस्स तत्तो सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायद्वा सुहासुहगइनि मित्तट्ठा ॥ ६१ ॥ जं दिसि विकड्डियं खलु सरीरयं अक्खुयं तु संविक्खे । तं दिसि सिवं वयंती सुत्तत्थविसारया धीरा ||६२ ॥ वृ- एएसिं वक्खाणं- 'अवरुज्ज (रज्ज) यस्स'ति बिइयदिणंभि अवलोयणं च कायव्वं, सुहासुहजाणणत्थं गइजाणणत्थं च तं पुण कस्स धेप्पइ ? - आयरियस्स महिड्डियस्स भत्तपच्चखाइयस्स अन्नो वा जो महातवस्सी, 'जं दिसं तं सरीरं कड्डियं तं दिसं सुभिक्खं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंभि देसे सिवं सुभिक्खं सुहविहारं च भवइ, जइदिवसे अच्छइ तइवरिसाणि सुीभक्खं, एयं सुहासुहं, इदानिं ववहारओ गई भागामि एत्थ य थलकरणे विमाणिओ जोइसिओ वाणमंतर समंभि । गड्ढा भवणवासी एस गई से समासे । । ६३ ॥ वृ- निगदसिद्धैव व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नैव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्वक कर्तव्यः क्व वा न कर्तव्य इति प्रतिपादयन्नाह एसा उ विही सव्वा कायव्वा सिंमि जो जहिं बसइ । असिवे खमण विवड्डी काउस्सग्गं च वज्जेज्जा ।।६४ ॥ वृ- 'एसे 'ति अनंतरखक्खायविही मेरा सीमा आयरणा इति एगठ्ठा, 'कायव्या' करेयव्वा तुशब्दोऽवधारणे ववहिय संबंधओ कायव्यो एवं, कंमि ? 'सिवंभित्ति प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं' खेत्ते वसई, असिवे कहं ? असिवे खमणं विवज्जइ, किं पुण?, जोगविवड्डी कीरइ, 'काउस्सगं च वज्जेज्जा' काउस्सग्गो व न कीरइ ।। साम्प्रतमुक्तार्थोपसंहारार्थ गाथामाहएसो दिसाविभागो नायव्वो दुविहदव्वहरणंच । वोसिरणं अवलोयण सुहासुहगविसेसोय ।। ६५ ।। वृ- 'एसो' इति अनंतरदारगाहादुयस्सऽत्थो किं ? - 'दिसाविभागो नायव्वो' दिसिविभागो नाम अचित्तसंजयपरिद्वावणियविहिं पर दिसिप्पदरिसणं संखेवेण दिसिपडिवज्जावणंति भणियं होइ. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy