SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४- [नि. १२७३) १४१ उडेइरज्जं मोत्तव्यं, एवं ता निज्जंतस्स विही, तंभि परिविए गीयत्था एगपास मुहुत्तं संविक्खंति, कयावि परिठ्ठविओवि उडेज्जा, तत्थ निसीहियाए जइ उद्वेइ तत्थेव पडिओ उवस्सओ मोत्तव्यो, निसीहियाए उज्जानस्स य अंतरा जइ पडइ निवेसणं मोत्तव्वं, उज्जाणे पडइ साहि मोत्तव्वा, उज्जानस्स गामस्स य अंतरा जइ पडइ गामद्धं मोत्तव्यं, गामदारे पडइ गामो मोत्तव्यो, गाममझे पडइमंडलं मोत्तव्वं, साहीए पडइ कंडो मोत्तव्यो, निवेसणे पडइदेसो मोत्तव्यो, वसहीए पडइ रज्जं मोत्तव्वं, तथा चाह भाष्यकारः भा.(२०६) वच्चांते जो उकमो कलेवर पवेसणंभिवोच्चत्यो । नवरं पुण नाणत्तंगामदारंभिबोद्धव्यं ।। वृ- अत्र विपर्यस्तत्रमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापिस एवेति तुल्यता, निज्जूढोजइ बिइयं वारंएत्तिदोरज्जणिमोत्तव्वाणि, तइयाए तिन्निरज्जाणि, तेन परं बहुसोऽविवारे पविसंते तिन्नि चेव रज्जाणि मोत्तवाणि असिवाइकारणेहिं तत्थ वसंताण जस्स जो उत्तवो। अभिगीहयाणभिगहिओ सा तस्स उ जोगपरिवुट्टी ॥५६॥ वृ- इमीएवक्खाणं-जइबहिया असिवाहिं कारणेहि न निगच्छंति ताहे तत्थेव वसंता जोगवुडिं करेंतिनमोक्कारइत्ता पोरिसिं करेंति,पोरिसित्तापुरिमर्द,सइसामत्थे आयंबिलं पारेइ, असइ निव्वीयं, असमत्थो जइ तो एक्कासणयं, एवं सबिइयं, पुरिमड्डतित्ता चउत्थं, चउत्थइत्ता छटुं, एवं विभासा । उट्ठाणेत्तिगयं, इदानि नामगहणेति दारं गिण्हइ नाम एगस्स दोण्हमहवावि होज्झसव्वेसि । स्विप्पं तुलोयकरणं परिन्नगणभेयबारसमं ।।५७॥ वृ-इमीए वक्खाणं-जावइयाणं नामं गेण्हइ तावइयाणं खिप्पं लोयकरणं परिनं ति बारसमं च दिज्जइ, अतरंतस्स दसमं अट्ठमं छटुं चउत्थाइ वा, गणभेओ य कीरइ, ते गणाओ य णिन्ति । नामग्गहणेत्ति दारं गयं, इदानिं पयाहिणेत्ति दारं जो जहियं सो ततो नियत्तह फ्याहिणं न कायव्वं । उट्ठाणाई दोसा विराधना बालवुड्डा । ।५८ ॥ वृ-इमीए वक्खाणं-परिहवेत्ताजोजओसो तओचेव नियत्तिति, पयाहिणं न करेइ, जइ करिति उठेइ विराधना बालवुड्डाणं, जओ सो जदहिमुहो ठविओ तओ चेव धावइ । पयाहिणेत्ति पयं गयं, इदानि काउस्सग्गकरणेत्ति दारं गाहा उहाणाई दोसा उहोति तस्थेव काउसगंमि । आगम्मुवस्सयं गुरुसगासे विहीए उस्सग्गो ।।५९॥ वृ. इमीए वक्खाणं-कोइ भणेज्जा-तत्थेव किमिति काउस्सगो न कीरइ ?, भन्नंति-उठाणा दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाइं वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिन्निवा थुइओ परिहायमाणाओकड्डिज्जंति, तओ आगंतुंआयरियसगासे अविहिपारिद्वावणियाए काउस्सगो कीरइ, एतावान वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमनागमनं किर आलोइज्जइ, तओ जाव इरिया पडिक्कमिज्जइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy