SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५- नि. १४४६] २४५ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्र गाथानि. (१४४६) काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणु ।। वृ- कायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्यश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ।। मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनि. (१४४७) नामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छव्विहो होड ॥ वृ-'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराहनि. (१४४८)दव्वयुज्झणा उ जं जेण जत्थ अवकिरइ दब्वभूओ वा। जं जत्थ वावि खित्ते जं जच्चिरं जंमि वा काले ॥ वृ-'दव्बुज्झणा उ जंजेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'ज'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एष द्रव्ययोत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्य वावि खेत्तेत्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते रजनी साधवः 'जच्चिर'ति यावनतं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति गाथार्थः ।। भावोत्सर्गप्रतिपादनायाहनि. (१४४९) भावे पसत्यमियरं जे न व भावेण अवकिरइ जंतु। अस्संजमं पसत्थे अपसत्ये संजमं चयइ ।। वृ-भावे पसत्थमियरं' 'भाचे'त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्तं-शोभनं वस्त्वधिकृत्य 'इतरं'त्ति अप्रशस्तमशोभनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावनोत्सर्ग इति तृतीयासमासः, तत्र असंमं प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमंत्यजतीति गधार्थः ।। यदुक्तं येन वा भावेनोत्सृजति तप्रकटयत्राहनि. (१४५०) खरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण जेण भावुझणा सा उ ॥ वृ. 'खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुषं-दुभाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव भावुज्झणा सा उ' भावनोत्सर्ग इति गाथार्थः ।। गतं मूलद्वारगाथायामुत्सगमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते,नि. (१४५१)उस्सग्ग विउस्सरणुज्झणा य अवगिरण छड्डण विवेगो | वजण चयणुम्मुअणा परिसाडण साडणा चेव ।। उस्सगे निखेवो चउक्कओ छक्कओ अ कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ।। वृ-'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणण छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थः ।। मूलद्वारगाथायामुक्तान्युत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानीं मूलद्वारगाथागतविधान (प्र.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy