________________
उपोद्घातः - नि. १७१]
१०१
प्र. (१) उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया।
ईसाने ललियंगो महाविदेहे वइरजंधो ॥ नि. (१७२) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ।
रायसुय सेट्टिमच्चासत्थाहसुया वयंसा से ।। वृ-अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो धोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौंधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैरजयः। इयमन्यकर्तुकी गाथा सोपयोगा च । तृतीयगाथा-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः ‘से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना धोषणं कारितवानित्यादि । कथानकम्
तेणं कालेणं तेणं समएणं अवरविदेशे वासे धनो नाम सत्यवाहो होत्था, सो खितिपतिट्ठिआओ नयराओ वसंतपुरं पट्ठिओ वणिजेणं, घोसणयं कारेइ-जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति,' तं जहा-खाणेन वा पाणेन वा वस्थेन वा पत्तेन वा ओसहेन वा भेसज्जेन वा अन्नेन वा केणई जो जेण विसूरइत्ति तं' च सोऊण बहवे तडियकप्पडियादओ पयसृति, विभासा, जाव तेन समं गच्छो साहूणं संपट्टितो, को पुन कालो ?, चरमनिदाघो, सो य सत्थो जाहे अडविमज्झे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिकाउं तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तंमि य ठिते सव्वो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं निट्ठियं ताहे कंदमूलफलाणि समुधिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धनस्स चिता जाता-को एत्थ सत्थे दुक्खिओत्ति?, ताहे सरिअंजहा मए समं साहुणो आगया, तेसिं च कंदाइन कप्पंति, ते दुक्खिता तवस्सिणो, कल्लं देमित्ति पभाए निमन्तिता भणंति-जं परं अम्ह कप्पिअं होजा तं गेण्हेज्जामो, किं पुन तुब्मं कप्पति?, जं अकयमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेन साहूण घयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं पालेता कालमासे कालं किच्चा तेन दानफलेन उत्तरकुराए मनसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववन्नो,
ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयड्पव्वए गंधारजनवए गंधसमिद्धे विजाहरणगरे अतिबलरन्नो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमञ्चेण सावगेण पिअवयस्सेण नाडयपेक्खअकिखत्तमणो संबोहिओ, मासावसेसाऊ बावीसदिने भत्तपच्चक्खाणं काउं मरिऊण ईसानकप्पे सिरिप्पभे विमाने ललियंगओ नाम देवो जाओ, ततो चइऊण इहेब जंबूदीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइरजंघो नाम राजा जाओ, तत सभारिओ पच्छिमे वए पव्वयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए समारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खिइपइट्टिए नगरे वेञ्जपुत्तो आयाओ, जद्दिवसं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org