SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ आवश्यक मूलसूत्रम्-१ जातो तध्विसमेगाहजातगा से इमे चत्तारि वयंसगा तं जहा-रायपुत्ते सेट्टिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अन्नया कयाइ तस्स वेञ्जस्स घरे एगओ सब्वे सन्निसण्णा अच्छंति, तत्थ साहू महप्पा सो किमिकुडेण गहिओ अइगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भण्णतिसुभेहिं नाम सव्वो लोगो खायव्यो, न तुमेहिं तवस्सिस्स वा अनाहस्स वा किरिया कायव्वा, सो भणति-करेजामि, किं पुन ? ममोसहाणि नत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइजइ ?, सो भणति-कवलरयणं गोसीसचंदणं च, तइयं सहस्सपागं तिल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमियं च नेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ संभंतो भणति-किं देमि ?, ते भणंतिकंवलरयणं गोसीसचंदनं च देहि, तेन भण्णति-किं एतेहिं कज्जं?, भणंति-साहुस्स किरिया कायव्या, तेन भणितं-अलाहि मम मोल्लेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो होउत्ति, सो वाणियगो चिंतेइ-जइ ताव एतेसिं वालाणं एरिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो संवेगमावण्णो तहारूवाणं थेराणं अंतिए पव्वइओ सिद्धो । अमुमेवार्थ उपसंहरन् गाथाद्वयमाहनि. (१७३) विजसुअस्स य गेहे किमिकुट्ठोवहुअं जई दटुं । विति य ते विजसुयं करेहि एअस्स तेगिच्छं ।। नि. (१७४) तिल्लं तेगिच्छसुओ कंबलगं चंदनं च वाणियओ । दाउं अभिनिक्खंतो तेनेव भवेन अंतगडो॥ वृ. वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं मुनि दृष्ट्वा वदन्ति च ते वैद्यसुतं-कुरु अस्य चिकित्सां, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च वणिग् दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत्, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः ।। __ कथानकशेषमुच्यते-इमेवि घेत्तूण तानि ओसहानि गता तस्स साहुणो पास जत्थ सो उजाणे पडिमं ठिओ, ते तं पडिमं ठिअं वंदिऊण अनुण्णवेंति -अनुजाणह भगवं ! अम्हे तुम्हं धम्पविग्घं काउं उपढिआ, ताहे तेन तेल्लेण सो साहू अब्भंगिओ, तं च तिल्लं रोमकूवेहिं सव्वं अइगतं, तंमि य अइगए किमिओ सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउब्भूया, ताहे ते निग्गते दह्ण कंबलरयणेण सो पाउओ साहू, तं सीतलं, तं चेव तेलं उण्हवीरियं, किमिया तत्थ लग्गा, ताहे पुव्वाणीयगोकडेवरे पप्फोडेंति, ते सव्वे पडिया, ताहे सो साहू चंदनेन लित्तो, ततो समासत्थो, एवेकसिं दो तिन्नि वारे अभंगेऊण सो साह तेहिं नीरोगो कओ, पढमं मक्खिजति, पच्छा आलिपति गोसीसचंदणेणं पुणो मक्खिज्जइ, एवेताए परिवाडीए पढमभंगे तयागया णिग्गया विइयाए मंसगया तइयाए अढिगया वेंदिया निग्गया, ततो संरोहणीए ओसहीए कनगवण्णो जाओ, ताहे खामित्तो पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जना अचूए उववन्ना, ततो चइऊण इहेव जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीए वेरसेनस्स रन्नो धारिणीए देवीए उयरे पढमो वइरनाभो णाम पुत्तो जाओ, जो से वेज्जपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, वइरसेणो पव्वइओ, सो य तित्थंकरो जाओ, इयरेवि संवड्डिया पंचलक्खणे भोए भुंजंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy