SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १७४ १०३ जविसं वइरसेणस्स केवलनाणं उप्पन्नं, त दिवसं वइरनाभस्स चक्करयणं समुप्पन्नं, वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिन्ना, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचक्कवट्टिस्स चउरासीति पुव्वलक्खा सव्वउगं, तत्थ कुमारो तीसं मंडलिओ सोलस चउव्वीस महाराया चोहस सामण्णपरिआओ, एवं चउरासीइ सव्वाउयं, भोगे भुंजंता विहरंति, इओ य तित्थयर-समोसरणं, सो पिउपायमूले चउहिवि सहोदरेहिं सहिओ पव्वइओ, तत्थ वइरनाभेण चउद्दस पुव्वा अहिज्जिया, सेसा एक्कारसंगवी चउरो, तत्थ वाहू तेसिं यावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वइरणाभो भगवं अनुदूहइ-अहो सुलद्धं जम्मजीविअफलं, जं साहूणं वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिजंतेसु तेसु तेसिं दोण्हं पच्छिमाणं अप्पत्तिअंभवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ, सव्वो लोगववहारोत्ति, वइरनाभेण य विसुद्धपरिनणामेण तित्थगरनामगोत्तं कम्मं बद्धंति । अमुमेवार्थमुपसंहरनिदं गाथाचतुष्टयमाहनि. (१७५) साहुं तिगिच्छिऊणं सामण्णं देवलोगगमनं च । पुंडरगिणिए उ चुया तओ सुया वइरसेनस्स ॥ नि. (१७६) पढमित्थ वइरनाभो बाहु सुबाहू य पीढमहपीढे । तेसि पिआ तित्थअरो निक्खंता तेऽवि तत्थेव ॥ नि. (१७८) पढमो चउदसपुब्बी सेसा इक्कारसंगविउ चउरो । बीओ वेयावच्चं किइकम्मं तइअओ कासी ॥ नि. (१७९) भोगफलं बाहुबलं पसंसणा जिट्ट इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ वृ-आसामक्षरगमनिका-साधुं चिकित्सित्वा श्रामण्यं देवलोकमगनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैरनाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव-पितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्; भोगफलं वाहुबलं प्रशंसनं ज्येष्ठ इतरयोरिचयत्तं, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विष्तरभयानोक्त इति गाथाचतुष्टयार्थः ।। यदुक्तं 'प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्,' तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाहनि. (१७९) अरिहंत सिद्ध पवयणं गुरु थेर बहुस्सुए तवस्सीसुं । ___ वच्छल्लया एएसि अभिक्खनाणोवओगे य ।। नि. (१८०) दंसण विनए आवस्सए य सीलव्यए निरइआरो। खणलव तवच्चियाए वेयावच्चे समाही य ।। नि. (१८१) अप्पुब्वनाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy