SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४५ उपोद्घातः - [नि.४१३] ___एगो अ चउत्थीए कण्हो पुन तच्चपुढवीए ॥ वृ- गमनिका-एकश्च सप्तम्यां पञ्च च षष्ट्यां पञ्चम्यामेकः एकश्च चतुर्थ्यां कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ।। बलदेवगतिप्रतिपिपादयिषयाऽऽहनि. (४१४) अद्वैतगडा रामा एगो पुन बंभलोगकप्पंभि | उववण्णु तओ चइउं सिज्झिस्सइ भारहे वासे । वृ-गमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया। ततश्च ब्रह्मलोकाच्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः ॥आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति ?, आहनि. (४१५) अणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । अटुंगामी रामा केसव सव्वे अहोगामी ॥ वृ-गमनिका अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः ‘अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थः। एवं तावदधिकृतद्वारगाथा 'जिनचक्किदसाराण' मित्यादिलक्षणा प्रपञ्चतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनं, तत्रापि तावप्रासङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते -- उसभो वरवसभगई ततिअसमापच्छिमंमि कालंमि । उप्पन्नो पढमजिनो भरहपिआ भारहे वासे ॥ पन्नासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पन्नो अजिअजिनो ततिओ तीसाएँ लक्खेहिं ।। जिनवसइसंभवाओ दसहि उ लक्खेहिं अयरकोडीणं । अभिनंदनो उ भगवं एवइकालेण उप्पन्नो ।। अभिनंदाउ सुमती नवहि उ लकाखेहि अयरकोडीणं । उप्पन्नो सहपन्नो सुप्पभनामस्स वोच्छामि ॥ नउई य सहस्सेहिं कोडीणं सागराण पुण्णाणं । सुमइजिणाउ पउमो एवतिकालेन उप्पन्नो ।। पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । कालेनेवइएणं सुपासनामो समुप्पन्नो ॥ कोडीसएहि नवहि उ सुपासनामा जिनो समुप्पन्नो । चंदप्पभो पभाए पभासयंतो उ तेलोक्कं ।। नउईए कोडीहिं ससीउ सुविहीजिनो समुप्पन्नो । | 24/10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy