________________
१७६
आवश्यक-मूलसूत्रम् -२- ४/२६ तत्थ ते बत्तीसपिसुलसापुत्ता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेह ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेलृ संलवइ,
साभणइ-अहं चेल्लणा, सेणिओभणइ-सुजेतुरिया तुमंचेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसोचेल्लणालंभेण, चेल्लणाएवि हरिसोतस्स रूवेणं विसादो भगिनीवचणेण, सुजिट्ठावि धिस्थु कामभोगाणंति पव्वतिया, चेल्लणाएवि पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती ?, एणं पञ्चंतणयरं, तत्थ जियसत्तुरन्नो पुत्तो सुमंगलो, अमञ्चपुत्तो सेणगोत्ति पोट्टिओ, से हरिज्जइ, पाणिएउच्चोलएहिमारिज्जइसो दुक्खाविज्जइ सुमंगलेण,सोतेन निव्वेएण बालतवस्सी पव्वइओ, सुमंगलोवि राया जाओ, अन्नया सो तेन ओगासेण वोलेंतोपेच्छइतंबालतवस्सिंग, रना पुच्छियं-को एसत्ति ?, लोगो भणइ-एस एरिसं तवं करेति, रायाए अनुकंपा जाया, पुचि दुक्खावियगो, निमंतिओमम घरे पारेहित्ति, मासक्खमणेपुन्ने गओ, रायापडिलग्गो न दिन्नं दारपालेहि दारं, पुणोविउद्वियं पविट्ठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोविपडिलगोराया, पुणोवि उट्ठियं पविट्ठो, पुणोवि निमंतेइ तइयं, सो तइयाए आगओ दुवारपालेहिं पिट्टिओ, जइवाराएइ तइवारा राया पडिलगइ, सो निगओ, अह अधितीए निगओ पव्वइओ एइणा धरिसिओ, नियाणं करेइएयस्स वहाए उववज्जामित्ति, कालगओ, अप्पिड्डिओ वाणमंतरो जाओ, सोऽपिराया तावसभत्तो तावसो पव्वइओ सोवि वाणमंतरो जाओ, पुब्बिं राया सेणिओ जाओ, कुंडीसमणो कोणिओ, जं चेव चेल्लणाए पोट्टे उववन्नो तं चेव चिंतेइ-कहं रायाणं अक्खीहिं न पेक्खेज्जा?, तीए चिंतियंएयस्स गब्भस्स दोसोत्ति गभ, साडणेहिविन पडइ, डोहलकाले दोहलो, किह?,
सेणियस्सउदरवलिमसाणिखायज्जा,अपूरतेपरिहायइ, नय अक्खाइ, निब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं भंसं कप्पेत्ता वीलए उवरि दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिज्जइ, राया अलियपमुच्छियाणि करेइ, चेल्लणा जाहेसेणियं चिंतेइ ताहे अद्धितीय उप्पज्जइ, जाहे गब्भं चिंतेइ ताहे कहं सव्वं खाएज्जति ?, एवं विनीओ दोहलो, नवहिं मासेहिं दारगो जाओ, रनो निवेइयं, तुट्टो, दासीए छड्डाविओ असोगवणियाए, कहियं सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति?, गओ असोगवणियं, तेनं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुकुडिपिछएणं कोणंगुलीऽहिविद्धा, सुकुमालिया सान पउणइ, कूणिया जाया, ताहे से दारएहि नामं कयं कूणिओति, जाहे यतं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवइ, सोय संवड्डइ, इओ य अन्ने दो पुत्ता चेल्लणाए जायाहल्लो विहल्लोय, अन्नेसेणियस्स बहवे पुत्ता अन्नासिंदेवीणं, जाहे यकिर उज्जानियाखंधावारो जाओ, ताहेचेल्लणाकोणियस्सगुलमोयए पेसेइहल्लविहल्लाणंखंडकए, तेन वरेण कोणिओ चिंतइएएसेणिओ मम देहत्ति पओसं वहइ, अन्नया कोणियस्स अट्टहिं रायकन्नाहिं समं विवाहो जाओ, जाव उप्पिं पासायवरगओ विहरइ, एसा कोणियस्स उप्पत्ती परिकहिया ।सेणियस्स किर रन्नो जावतियं रज्जस्स मोल्लं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसि उट्ठाणं पकिहेयव्यं, हारस्स का उप्पत्ती-कोसंबीएनयरी धिज्जाइणी गुम्विणी पई भणइ-धयमोल्लं विढवेहि, कंमगामि?, भणइरायाणपुप्फेहि ओलगाहि, नय वारिज्जिहिसि, सोय उलग्गिओपुप्फफलादीहिं, एवं कालो बच्चइ, पज्जोओ य कोसंबिं आगच्छइ, सो य सयाणिओ तस्स भएण जउणाए दाहिणं कूलं उट्टवित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org