SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४. नि. १२८४] 999 उत्तरकूलं एइ, सो य पज्जोओ न तरइ जउणं उत्तरिउं, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ताबेइ-जे यतस्स तणहारिगातेसिंवायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणियमनुस्सा एवं परिखीणा, एगाए रत्त ए पलाओ, तं च तेन पुप्फपुडियागएण दिटुं, रन्नो य निवेइयं, राया तुट्टो भणइ-किं देमि?, भणति-बंभणिं, पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे २ दीनारं देइ दक्खिणं, एवं ते कुमारामच्या चिंतेति-एस रनो अग्गासणिओ दानमाणगिहीओ कीरउत्ति ते दीनारा देति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयव्वं, न तीरइ, ताहे दक्खिणालोभेण वमेर जिमिओ, पच्छा से कोढो जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्च भणंति पुत्ते ! जेमेइ, ताणवि तहेव, संतती कालंतरेण पिउणा लज्जिमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, तेन चिंतियं-एयाणि मम दव्वेण वड्डियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि वसनं पाविंति, अन्नया तेन पुत्ता सद्दाविया, भणइ-पुत्ता ! किं मम जीविएणं?, अम्ह कुलपरंपरागओ पसुवहोतं करेमि, तो अनसनं काहाभि, तेहिं से कालगओ छगलओ, दिन्नो, सो तेन अप्पगं उल्लिहावेइ, उल्लोलियाओ यखवावेइ, जाहे नायं सुगहिओ एस कोढेणंति ताहे लोभाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ताभणइ-तुब्भेहिं चेव एस खाएयव्यो, तेहिं खइओ, कोढेण गहियाणि, सोवि उल्लेत्ता नट्ठो, एगत्थ अडवीए पव्वयदरीए नानाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सोसारएण उण्हेण कक्कोजाओ,तं निविन्नो पियइ, तेनं पोटें भिन्नं, सोहिए सज्जो जाओ,आगओ सगिह, जणो भणइ-किह ते न, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिताणि, किह तो तुब्भेवि मम खिंसह?,ताहे ताणभणंति-किंतुमे पावियाणि?,भणइ-बाढति,सोजणेण खिंसिओ, ताहेनट्ठो गओ रायगिहंदारवालिएण समंदारे वसइ, तत्थ बारजक्खणीए सो मरुओभुंजइ, अन्नया बहूउंडेरया खड्या, सामिस्स समोसरणं, सो बारवालिओतंठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओमओबावीए मंडुक्कोजाओ, पुवभवं संभरइ, उत्तिन्नो वावीएपहाइओ सामिवंदओ, सेणिओ य नीति, तत्थेगेण बारवालिओ किसोरेण अक्तोमओ देवो जाओ, सक्को सेणियं पसंसइ, सो समोसरणे सेणियस्समूले कोढियरूवेणं निविट्ठोतं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सासन्निया, उहिए समोसरणे पलोइओ, न तीरइनाउं देवोत्ति गओ धरं, बिइयदिवसे पए आगओ, पुच्छइ-सो कोत्ति?, तओ सेडुगवत्तंत सामी कहेइ, जाव देवो जाओ, ता तुब्भेहिं छीए किं एवं भणइ ?,भगवं ममं भणइ-किं संसारे अच्छह निव्वाणं गच्छेति, तुमं पुणजावजीवसितावसुहंमओ नरयं जाहिसित्ति, अभओ इहविचेइयसाहुपूयाए पुनं समज्जिणइमओ देवलोगंजाहिति, कालो जइजीवइ दिवसे २ पंच महिससयाज्ञवावाएइमओ नरणे गच्छइ, राया भणइ-अहं तुब्भेहिं नाहेहिं कीस नस्यं जाभि ? केन उवाएण वा न गच्छेज्जा?, सामी भणइ-जइ कविलं माहणिं भिक्खं दावेसि कालसूरियं सूर्ण मोएसि तो न गच्छसि नरयं, वीमंसियाणिसव्वप्पगारेण नेच्छंति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिनवयणं, सेणिएण धिज्जाइणी भणिया सामेण-साहू 125/12] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy