SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२८४] १७५ अभएण वारिओ, किं कज्जउ?, सक्कारित्ता विसज्जिओ, पी जाया परोप्परं, एवं ताव अभयस्स उट्टाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उट्ठाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणइसंतिओ नागनामा रहिओ, तस्स सुलसाभज्जा, सो अपुत्तओ इंदक्खंदादी नमसइ, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेन कज्ज, तेन वेज्जोवएसेण तिहिं सयसहस्सेहि तिन्नि तेलकुलवा पक्का, सक्कालए संलावो-एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरवेण निसीहिया कया, उद्वित्ता वंदइ, भणइ-किमागमनं तुझं?, सयहस्सापायतेल्लं तं देहि, वेज्जेण उवइटुं, देमित्ति अतिगया, उत्तारंतीए मिन्नं,अन्नपाकं गहाय निग्गया, तंपि भिन्नं, तइयंपि भिन्नं, तुट्ठो य साहइ, जहाविर्हि बत्तीसंगुलियाउ देइ, कमेण खाहि, बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिज्जासि एहामित्ति, ताए चिंतियं-केच्चिरं बाललवाणं असुइयं मल्लेस्सामि, एयाहिंसव्वहिंविएगोपुत्तो हुज्जा, खइयाओ, तओनाया बत्तीसं, पोट्टेवड्डइ, अद्धितीए उस्सग्गं ठिया, देवो आगओ, पुच्छइ, साहइ-सव्वाओ खइओ, सो भणइ-दुद्द ते कयं एगाउया होहिंति, देवेण उवसामियं उ असायं, कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसव्वया वडंति, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया । इओ य वेसालिओ चेडओ हेहयकुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत धूयाओ, तंजहापभावपउमाव मियाव सिवाजेद्यासुजेडा चेल्लणत्तिसो चेडओ सावओपरविवाहकारणस्सपञ्चक्खायं (ति) धूयाओ कस्सइन देइ,ताओ मादिमिस्सग्गाहिं रायाणिं पुच्छित्तां अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती वीईभए नयरे उदायनस्स दिन्ना पउमाव चंपाए दहिवायणरस मियाव कोसंबीए सयाणियस्स सिवा उज्जेनीए पज्जोयस्स जेट्ठा कुंडग्गामे वद्धमाणसामिणो जेट्ठस्स नंदिवद्धणस्स दिन्ना, सुजेट्ठा चेल्लणा य कनयाओ अच्छंति, तं अंतेउरं परिव्वायगा अइगया ससमयं तासिं कहेइ, सुजेट्टाए निप्पिट्टपसिणवागरणा कया मुहमक्कडियाहिं निच्छूढा पओसमावन्ना निग्गया, अमरिसेण सुजेट्ठास्वं चित्तफलहे काऊण सेणिधरमागया, दिट्ठा सेणिएण, पुच्छिया, कहियं, अधिति करेड़, दूओ विसज्जियो वरगो, तंभणइ चेडगो-किहहं वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमोजहा नाए, पुच्छिअकहियं-अच्छह वीसत्था, आनेमित्ति, अतिगओ निययभवनं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवन्नभेयाउ काऊण सेवालिं गओ, कनंतेउरसमीवे आवणं गिण्हइ, चित्तपडए सेणियस्स रूवं लिहइ, जाहे ताओ कन्नतेउरवासीओ केज्जगस्स एइ ताहे सुबई देइ, ताओवि यदाणमाणसंगहियाओ करेइ, पुच्छंति-किमेयं चित्तपट्टए?, भणइ-सेणिओ अम्ह मी, किं एरिसं तस्स रूवं?, अभओ भणइ-को समत्थो तस्स रूवं काउं?, जं वा तं वा लिहियं, दासचेडीहिं कन्नतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नंकाहिहि, बहुयाहिजायणियाहिं दिन्नो, पच्छन्नं पवेसिओ, दिट्ठोसुजेट्टाए, दासीओ विभिन्नरहस्साओ कयाओ, सो वाणियओ भणिओ-कहं सेणिओ भत्ता भविज्जइ?, सो भणइजइएवं तो इहंचेव सेणियं आणेमि, आणओ सेणिओ, पच्छन्ना सुरंगाखया, जाव कन्नतेउरं, सुजेट्टा चेल्लणं आपुच्छइ-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेट्ठा आभरणाणं गया ताव मनुस्सा सुरुंगाए उब्बुडा चेल्लणंगहाय गया, सुजेट्टाए आराडी मुक्का, चेडगोसंनद्धो, वीरंगओ रहिओ भणइ-भट्टारगा!मातुब्भेवच्चेह, अहं आनेमिति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy