SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.८४७] जामि तुझ प्पयइस्सभावं, अन्नो नरो को तुह विस्ससेज्जा ? ||9||” सा भणति - किं जाहि ?, सो भणति जहा ते सो मारावितो एवं ममंपि कहंचि मारेहिसि । इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सड्डो, सो भणति जति नमोक्कारं करेसि तो देमि, सो उदगस्स अट्ठा गतो, जाव तंमि एंते चेव सो नमोक्कारं करेंतो चेव कालगतो, वाणमंतरो जातो, सुडोविआरक्खियपुरिसेहिं गहितो, सो देवो ओहिं पयुंजति, पेच्छति सरीरगं सहुं च बद्धं, ताहे सो सिलं विउब्विात्ता मोएति, तं च पेच्छंति सरथंभे णिलुक्कं, ताहे से धिणा उप्पन्ना, सियालरूवं विउव्वित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव नदीतो मच्छो उच्छलिऊण तडे पडतो, ततो सो मंसपेसिं मोत्तृण मच्छस पधावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिता, ताहे सियालो झायति, ताए भण्णति ३११ मंसपेसी परिचज मच्छं पच्छसि जंबुआ !! चुक्को मंसं च मच्छं च कलुणं झायसि कोण्हुआ ! ||१| तेन भणति - ' पत्तपुडपडिच्छण्णे ! जनयस्स अयसकारिए ! | चुक्का पत्ति च जारं च कलुणं झायसि बंधकी ॥ २ ॥ एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता वृत्ता - पव्वयाहि, ताहे सो राया तंज्जितो, तेन पडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिजराए मेण्ठस्स २ ॥ बालतवेण वसंतपुरं नगरं, तत्थ सिट्ठिघरं मारिए उच्छादितं, इंदनागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सव्वाणि मताणि पेच्छति, बारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि नगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुव्वोत्तिकाउं, एवं सो संवडइ । इतो य एगो सत्यवाही रायगिहं जाउकामो घोसणं घोसावेति, तेन सुतं, सत्थेण समं पत्थितो, तत्थ तेन सत्थे कूरो लद्धो, सो जिमितो, न जिष्णो, सेट्ठिणा बितियदिवसे अच्छति, सत्यवाहेण दिट्ठो, चिंतेति नूनं एस उववासिओ, सो य अव्वत्तलिंगो, बितियदिवसे हिंडंतस्स सेट्टिणा बहुणिद्धं च दिन्नं, सो तेन दुवे दिवसा अज्जिण्णएण अच्छति, सत्यवाही जाणति-एस छट्टण्णकालिओ, तस्स सद्धा जाता, सो ततियदिवसे हिंडतो सत्यवाहेण सङ्घावितो, कीसऽसि कल्लं नागतो ?, तुण्डिक्को अच्छति, जाणइ, जधा छटुं कतेल्लयं, ताहे से दिन्नं, तेनवि अन्नेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अन्नरस निमंतेंतस्सवि न हति, अन्ने भांति - एसो एगपिंडिओ, तेन तं अट्ठापदं लद्धं, वाणिएण भणितो- मा अन्नस्स खणं गेहेज्जासि, जाव नगरं गम्मति ताव अहं देमि, गता नगरंस तेन से नियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे नेच्छति, ताधे जद्दिवसं से पारणयं तद्दिवसं से लोगो आनेइ भत्तं, एगस्स पडिच्छति, ततो लोगो न याणति-कस्स पडिच्छितंति ?, ताधे लोगेण जाणणानिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं वच्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता - ओयरह, गोतमो य भणितो- मम वयणेणं भणेज्जासि-भो अणेगपिंडिया ! एगपिंडितो ते दट्ठमिच्छति, ताहे गोतम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy