SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ६६ आवश्यक - मूलसूत्रम् - २४/१० कुलपुत्तो, तस्स दुवे भगिनीओ अन्नगामेसु वसंति, तस्स धूया जाया, भगिनीन पुत्ता तेसु वयपत्तेसु ताओ दोवि भगिनी ओ तस्स समगं चेव वरियाओ आगयाओ, सो भणइ-दुण्ह अत्थीण कयरं पियं करेमि ?, बच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेत्र तेसिं दोपहवि घडगा समप्पिया, वञ्चह गोउलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता, तत्था दोन्त्रि पंथा- एगो परिहारेण सो य समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उज्जुएण पट्टिओ, तस्स अक्खुडियरस एगो घडो भिन्नो, ते पडतेन बिइओवि भिन्नो, सो विरिक्कओ गओ माउलगसगासं, बिइओ समेण पंथेण सणियं २ आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुड्डो, इयरो भणिओ-न मए भणियं को चिरेण लहु वा एहित्ति, मए भणियं दुद्धं आणेहत्ति, जेन आणीयं तस्स दिन, इयरो धाडिओ, एसा दव्वपरिहणा, भावे दिनंतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारितं अविराहंतेहिं कण्णगत्थाणीया सिद्धी पाविययत्ति, गोउलत्थाणीओ मनूसभवो, तओ चरितस्स मग्गो उज्जुओ जिनकप्पियाण, ते भगवंतो संघयणधिइसंपण्णा दव्वखित्तकालभावावइविसमपि उस्सगेणं बच्चंति, वंको थेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो जिनकम्पस्स तं मग्गं पडिवज्जइ सोदुद्धधणियं चारितं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अनाभागी भवइ, जो पुण गीयत्थो दव्वखित्तकालभावावईसु जयणाए जयइ संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ ३ । इदानिं वारणाए विसभोयणतलाएण दिट्टंतो- जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु दुद्धदधिमक्खभोज्जइसु विसं पक्खिवावेइ, जाणि य मिट्ठपाणियाणि वावितलागाणि तेसु यजेय रुकख पुप्फफलोवगा तानिवि विसेण संजोएऊण अघकंतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे जो एयाणि भक्खभोज्जाणि तलागासु य मिट्ठाणि पाणियाणि एएसु य रुक्खेसु पुप्फफलाणि मिट्टाणि उवभुंजइ सो मरइ, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उवभुंजेह, जे तं धोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दव्ववारणा भाववारणा (ए) दिनंतस्स उवणओ एवमेवरायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते बहूणि जम्मणमरणाणि पाविहिंति, इयरे संसाराओ उत्तरंति ४ । इदानिं नियत्तीए दोहं कण्णयाणं पढमाए कोलियकण्णाए दिनंती कीरइ- एगम्मि नयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्थेगो धुत्तो महुरेण सरेण गायइ, तस्स कोलियस्स धूया तेन समं संपलग्गा, तेन्नं भण्णइ - नस्सामो जाव न नज्जामुत्ति, सा भणइ-मम वयंसिया रायकण्णगा, तीए समं संगारो जहा दोहिवि एक्कभज्जाहि होयघंति, तोऽहं तीए विना न वच्चामि सो भाइ - सावि आनिज्जउ, तीए कहियं, पडिस्सुयं चडणाए, पहाविया महल्लअ पच्चूसे, तत्थ केणवि उग्गीयंफुल्ला कणियारया चूयय ! अहिमासमयंमि घुडंमि ! 7 तुह न खमं फुल्लेउं जइ पचंता करिति डमराई ।। रूपकम्, अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायांकन, तस्यामन्त्रणं हे चूतक! अधिकमासे 'घोषिते' शब्दिते सति तब 'न क्षमं' न समर्थे न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन' कुर्वन्ति 'डमरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थ: । । एवं च सोउं Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy