SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२४१] एवोपयुक्तस्य सम्यगदृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणष्टधा भवतीतिगाथार्थः ।। साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाहनि. (१२४२) अद्धाणे पासाए दुद्धकाय विसभोयणतलाए । दो कन्नाओ पइमारिया य वत्थेय अगए य ।। वृ-अध्यानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रंचागदश्च, तत्थ पडिक्कमणे अद्धाणदिलुतो-जहा एगो राया नयरबाहिं पासायं काउकामो सोभने दिने सुत्ताणि पाडियाणि, रक्खगा निउत्ता भणिया य-जइ कोइइत्थ पचिसिज्ज सो मारेयच्वो, जइ पुन तानिचेव पयाणि अक्कमंतो पडिओसरइ सो मोयघो, तओ तेसिं रक्खगाण वक्खित्तचित्ताणं कालहया दो गामिल्लया पुरिसा पविठ्ठा, ते नाइदूर गया रक्खगेहिं दिट्ठा, उक्करिसियखग्गेहि य संलत्ता-हा दासा! कहिं एत्थ पविट्ठा ?,तत्थेगो काकधडेभणइ-को एस्थ दोसोत्ति इओतओ पहाविओ, सो तेहिं तत्थेव मारिओ, वितिओभीओ तेसु चेव पएसु ठिओ भणइ-सामि ! अयाणंतो अहं पविट्ठो, मा मं मारेह, जं भणह तं करेमित्ति, तेहि भण्णइ-जइ अन्नओ अनक्कमंतो तेहिं चेव पएहिं पडिओसरसि तओ मुञ्चसि, सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोहयाणं भोगाणं आभागीजाओ, इयरो चुक्को, एतंदव्वपडिक्कमणं,भावे दिटुंतस्स उवणओ-रायत्थानीएहिं तित्थयरेहि पासायत्थाणीओ संजमो रक्खियव्वोत्ति आणत्तं, सो य गामिल्लगत्थाणीएण एगेण साहुणा अइक्कमिओ, सोरागबोसक्खऽब्भाहओ सुचिरं कालं संसारेजाइयधमरियधाणि पाविहिति, जो पुण किहविपमाएण अस्संजमंगओतओपडिनियत्तो अपुणकरणाए पडिक्कमए सो निव्वाणभागी भवइ, पडिक्कमणे अद्धाणदिद्रुतोगतो? इदानि पडिचरणाए पासाएण दिलुतो भण्णइ-एगम्मि नयरे धनसमिद्धो वाणियओ, तस्स अहुणुट्ठिओ पासाओ स्यणभरिओ, सो तं भज्जए उवनिक्खिविउं दिसाजत्ताए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिव्वावडान तस्सपासायस्सअवलोयणं करेइ, तओ तस्स एगखंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहिइत्ति, अन्नया पिप्पलपोतगोजाओ, किंएत्तिओ करेहित्ति नावणीओ तीए, तेन वढतेन्न सो पासाओ भग्गो, वाणियगोआगओ, पिच्छइ विनर्बु पासायं, तेन सा निच्छूढा, अन्नपासाओ कारिओ, अन्ना भज्जा आणीया, भणिया य-जति एस पासाओ विनस्सइतोते अहं नत्थि, एवं भणिऊण दिवाजत्ताएगओ,साऽविसे महिला तं पासायं सव्वादरेण तिसझं अवलोएति, जंकिंचितत्थ कट्ठकम्मेलेप्पकम्मे चित्तकम्मे पासाएवाउत्तुहियाइपासइतंसंठवावेति किंचिदाऊण, तओ सो पासाओ तारिसो चेव अच्छइ, वाणियगेण आगएण दिछो, तुद्वेण सघस्स घरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असनक्सनरहिया अच्चंतदुक्खभागिनीय जाया, एसा दव्वपडिचरणा, भावे दिटुंतस्स उवणओ-वाणियगत्थाणीएणाऽऽरिएण पासायत्थाणीओ संजमो पडिचरियव्वोत्ति आणत्तो, एगेन साहुणा सातसुक्खबहुलेण न पडिचरिओ, सो वाणिगिणीव संसारे दुक्खभायणंजाओ,जेण पडिचरिओ अक्खओसंजमपासाओधरिओ सो नेव्वाणसुहभागी जाओ ___ इदानि परिहरणाए दुद्धकाएण दिटुंतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो [2515 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy