SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२४२] रायकण्णा चिंतेइ-एस चूओ वसंतेन्न उवालद्धो, जइ कणियारो रूक्खाण अंतिमो पुष्फिओ ततो तव किं पुप्फिएण उत्तिमस्स ?, न तुमे अहियमासघोसणा सुया ?, अहो ! सुटु भणियं -जइ कोलिगिणी एवं करेइतोकिंभएविकायव्वं?,स्यणकरंडओ वीसरिउत्तिएएणछलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुवगओ, स्ना य से सा दिन्ना, इट्ठा जाया, तेन्न ससुरसमग्गेण दाइए निज्जिऊण रज्जं लद्धं, सा से महादेवी जाया, एसा दव्वनियत्ती, भावनियत्तीए दिटुंतस्स उवणओ-कण्णगत्थाणीय साहू धुत्तत्थाणीएसु विसएसु आसज्जमाणा गीतत्थानीएण आयरिएणजे समणुसिट्ठा नियत्ता तेसुगइंगया, इयरे दुग्गइ: गया । बितियं उदाहरणं दव्वभावनियत्तणे-एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्तिकांउ तं आयरिण वट्टाविंति, अन्नया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, निगच्छंतो य गीतं सुणेइ, तेन मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायंति _ 'तरियव्वाय पइण्णिया मरियव्वं वा समरे समथएणं । असरिसजनउल्लावा नहु सहियघा कुलपसूयएणं ।।' अस्याक्षरगमनिका 'तरितव्या वा' निर्वोढव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युक्तं ___'लज्जां गुणोघजननींजननीमिवाऽऽर्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनोन पुनः प्रतिज्ञाम ।।' गीतियाएभावत्थो जहा-केइलद्धजसा सामिसंमानिया सुभडारने पहारओ विस्या भज्जमाणा एगेण सपखजसावलंबिणा अप्फालिया-न सोहिस्सह पडिप्पहरा गच्छमाणत्ति,तंसोउंपडिनियत्ता, ते य पट्ठिया पडिया परानीए, भग्गं च तेहिं परानीयं, सम्माणिया य पहुणा, पच्छासुभडवायं सोभंति वहमाणा, एतं गीयत्थं सोउं तस्स साहुणो चिंता जाया-एमेव संगामत्थाणीया पधज्जा, जइ तओ पराभज्जामि तो असरिसजनेन हीलिस्सामि-एस समणगो पच्चोगलिओत्ति, पडिनियत्तो आलोइयपडिक्कतेन आयरियाण इच्छा पडिपूरिया ५ । इदानि निदाएदोण्हं कणगाणं बिइया कण्णगा चित्तकरदारिया उदाहरण कीरइ-एगंमिनयरे राया, अन्नेसिं राइणं चित्तसभा अस्थि मम नत्थित्ति जाणिऊण महइमहालियं चित्तसभं कारेऊण चित्तकरसेणीए समप्पेइ, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भत्तं आनेइ, राया य रायमग्गेण आसेन वेगप्पमुक्केण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तीए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, रायावि तत्थेव एगाणिओ चंकमणियाओ करेति, सावि अन्नचित्तेण अच्छइ, राइणो तत्थ दिट्ठी गया, गिणहामित्ति हत्थो पसारिओ, नहा दुक्खाविया, तीए हसियं, भणियंचऽनाए-तिहि पाएहिं आसंदओन ठाइजाव चउत्थं पायं मयंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, साभणइ-अहं च पिउणो भत्तंआनेमि, एगो य पुरिसोरायमगे आसेणवेगप्पमुक्केणएइ, नसे विन्नाणं किहविकंचि मारिज्जामित्ति, तत्थाहंसएहिं पुण्णेहिंजीविया, एस एगो पाओ, बिइओपाओ राया, तेन्नचित्तकराणं चित्तसभा विरिक्का, तत्थ इक्विक्के कुडुवे बहुआ चित्तकरा मम पिया इक्काओ, तस्सवि तत्तिओ चवभागो दिन्नो, तइओ पाओ मम पिया,तेन राउलियं चित्तसभं चित्तंतेन्नपुघविढत्तं निट्ठवियं, संपइ जो वासो वा आहारो सो यसीयलो केरिसो होइ?, तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy