________________
४६
आवश्यक - मूलसूत्रम् -२- ३/१० वृ- 'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादौ 'यदा' यस्मिन काले 'भग्ना' निर्विण्णाः 'अवकाशं' स्थानं ते 'परमं' अन्यत' अविंदंत' त्ति अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ? - 'इमं पहाणंति घोसन्ति' त्तियदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिट्टंतो इत्थ सत्थेणं- जहा कोइ सत्थो पविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संतापविरलास छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अन्ने य सद्दाविंति - एह इम चेव पहाणंति, तंमि सत्थे केइ तेसिं पडिसुणंति, केइ न सुणंति, जे सुणिति ते छुहातण्हाइयाणं दुक्खाणं अभागी जाया, जे न सुणंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं गंतुं उदयस्स सीयलस्स छायाणंच आभागी जाया । जहा ते पुरिसा विसीवंति तहा पासत्था, जहा ते निच्छिण्णा तहा सुसाहू । अयं गाथार्थ: ।। साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तद्दर्शयतिनीयावासविहारं चेइयभत्तिं च अज्जियालाभं ।
नि. (११७५)
विगईसु य पडिबंधं निद्दोसं चोइया बिंति ।।
वृ- नित्यवासेन विहार, नित्यवासकल्पमित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च, चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयत्ने तासु विगतिषु च 'प्रतिबन्धम्' आसङ्गं निर्दोषं चोदिताः अन्येनोद्यतविहारिणा 'ब्रुवते' भणन्तीति गाथार्थः । । तत्र नित्यावासविहारे सदोषं चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याह
नि. (११७६)
जाहेवि य परितंता गामागरनगरपट्टणमडता ।
तो केइ नीयवासी संगमथेरं ववइसंति ।।
वृ-यदाऽपि च 'परितान्ताः ' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः ? - ग्रामाकरनगरपत्तनान्यदन्तस्सन्तः, ग्रामादीनां स्वरूपं प्रसिद्धमेव, अतः 'केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव किं ? - सङ्गमस्थविरमाचार्ये व्यपदिशन्त्यालम्बनत्वेन इति गाथार्थः । । कथं ? - संगमथेरायरिओ सुतवस्सी तहेव गीयत्थो ।
नि. (११७७)
हित्ता गुणदोसं नीयावासे पवतो उ ।।
वृ- निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं - कोइल्लनयरे संगमथेरा, दुब्भिक्खे तेन्न साहुणो विसज्जिया, ते तं नयरं नव भागे काऊण जंधाबलपरिहीणा विहरंति, नयरदेवया किर तेसिं वसंता, तेसिं सीसो दत्तो नाम अहिंडओ चिरेण कालेणोदतवाहगो आगओ, सो तेसिं पडिस्सए पविसइ निययावासित्ति काउं, भिक्खवेलाए उगाहियं हिंडंताणं संकिलिस्सइ-कोडोऽयं सङ्ककुलाणि न दाएइत्ति, एगत्थ सेट्टियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगस्स, आयरिएहिं चप्पुडिया कया- मा रोव, वाणमंतरीए मुक्को, तेहिं तुड्डेहिं पडिलाहिया जधिच्छिएण, सो विसज्जिओ, एतानि तानि कुलानित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा, आवस्सय आलोयणाए आयरिया भांति - आलोएहि, सो भाइ-तुब्भेहिं समं हिंडिओत्ति, ते भांतिधाइपिंडो ते भुत्तोत्ति, भाइ- अइसुहुभाणित्ति, बइट्ठो, देवयाए अढरते वासं अंधयारं च विउव्वियं एस ही लेइत्ति, आयरिएहिं भणिओ-अतीहि, सो भणइ-अंधयारोत्ति, आयरिएहिं, अंगुली पदाइया, सापज्जलिया, आउट्टो आलोएइ, आयरियावि नव भागे परिकहंति, एवमयं पुट्ठालंबणो न होइ सव्वेसिं मंदधम्माणमालंबणन्ति ।। आह च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org