SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४७ अध्ययनं -३- [नि. ११७८] नि. (११७८) ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । नगणंति एगखित्ते गणंति वासं निययवासी ।। वृ- 'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रगणयन्ति वासं 'नित्यवासिनः' मन्दधिय इतिगाथार्थः ।। नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुनानि. (११७९) चेइयकुलगणसंघे अन्नं वा किंचिकाउ निस्साणं । अहवावि अज्जवयरंतो सेवंती अकरणिज्ज ।। वृ- चैत्यकुलगणसङ्घान्, अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि ‘कृत्वा निश्रां' कृत्वाऽऽलम्बनमित्यर्थः, कथं ? नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूश्चैत्यादिव्यवच्छेद इति, अथवाऽप्यार्यवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्' असंयमं मन्दधर्माण इति गाथार्थः ।। नि. (११८०) चेइयपूया किं वयरसामिणा मुणियपुव्यसारेणं । न कया पुरियाइ? तओमुक्खंगसावि साहूणं ।। वृ- अक्षरार्थः सुगमः, भावार्थः कथानकादवसेयः, तच्चाधः कथितमेव, वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याहनि.(११८१) ओहावणं परेसिं सतित्थउब्भावणं च वच्छल्लं । नगणंति गणेमाणा पुव्वुच्चियपुप्फमहिमंच ।। वृ- 'अपभ्राजनां'लाञ्छनां ‘परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च नगणयन्तीति-पूर्वावचितैः-प्रागृहीतैः पुष्पैः-कुसुमैर्महिमा यात्रा तामिति गाथार्थः ।। चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथानि. (११८२) अज्जियलाभे गिद्धा सएण लाभेणजे असंतुट्ठा । भिक्खायरियाभग्गा अन्नियपुत्तं ववइसंति ।। दृ-आर्यिकाभ्योलाभ आर्यिकालाभस्तस्मिन 'गृद्धाः' आसक्ताः ‘स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माणः भिक्षाचया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति अनिकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ।। कथम्?. नि.(११८३) अनियपुत्तायरिओ भत्तं पानं च पुप्फबूलाए । उवनीयं भुंजतो तेन्नेव भवेन अंतगडो ।। वृ- अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम?, अत आहनि.(११८४) गयसीसगणं ओमे भिक्खायरियाअपच्चलं थेरं । नगणंति सहाविसढा अज्जियलाहं गवसंता ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy