________________
अध्ययनं -४- [नि. १२८४]
१८३ नयरं, नयरणाभिएय उदाइणा चेइहरं कारावियं, एसा पाडलिपुत्तस्स उप्पत्ती ।
सो उदाई तत्थ ठिओ रजं भुंजइ, सोयराया ते डंडे अभिक्खणं ओलग्गाबेइ, ते चिंतेतिकहमहो एयाए धाडीए मुच्चिजामो ?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रजं हियं, सो राया नट्ठो, तस्स पुत्तोभमंतो उज्जेणिमागओ, एगरायायं ओलगइ, सोय बहुसो २ परिभवइ उदाहस्स, ताहे सो रायपुत्तोपायवडिओ विन्नवेइ-अहं तस्स पीइंपिबामि नवरं मम बितिजिओहोजासि, तेन पडिस्सूयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिति, ते अतीतमाने पेच्छइ, ताहे एगस्स आयरियस्स मूले पव्वइओ, सव्वा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिति धम्मकहानिमित्तं, अन्नया वेयालियं, आयरिया भणंति-गेण्हह उवगरणं राउलमतीमो, ताहे सो झडित्ति उट्टिओ, गहियं उवगरणं, पुव्वसंगोविया कंकलोहकत्तियासावि गहिया, पच्छन्नं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, रायावि पसुत्तो, तेन उठ्ठित्ता रनो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, थागइल्लगावि न वारिति पव्वइओत्ति, रुहिरेण आयरिया पच्चालिया, उठ्ठिया, पेच्छंति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहिइत्ति आलोइयपडिकतो अप्पणो सीसं छिदेइ, कालगओ सो एवं ।
इओ यण्हावियसालिगए नावियदुयक्खरओ उवज्झायस्स कहेइ-जहा ममऽज्जऽतेन नयरं वेढियं, पहाए दिट्ट,सो सुमिणसत्थंजाणइ, ताहे घरं नेऊण मत्थओधोओ धूया य से दिन्ना, दिप्पिउमारतो, सीयाए नयरं हिंडाविजइ, सोवि राया अंतेउरसेजावलीहिं दिवो सहसा, कुवियं,नायओ, अउत्तोत्ति अन्नेण दारेणं नीणिओ सक्कारिओ, आसो अहियासिओ, अभिंतरा हिंडाविओ मज्झे हिंडाविओ बाहिं निगओरायकुलाओ तस्सोहावियदासस्सयटिंअडेइ पेच्छइयनं तेयसा जलंतं, रायाभिसेएण अहिसित्तोराया जाओ,तेयडंडभडभोइया दासोत्ति तहा विणयं न करेंति, सोचिंतेइजइ विनयं न करेले कस्स अहं रायत्ति अत्थाणीओ उठ्ठित्ता निग्गओ, पुणो पविठो, ते न उठेति, तेन भणियंगेण्हह एएगोहेत्ति, ते अवरोप्परं दळूण हसंति,तेन अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलंपलोइयं, ताहेतेन सरभसुद्धाइएणअसिहत्थेण मारिया केइनट्ठा, पच्छा विनयं उवट्ठिया, स्वामिओ राया, तस्स कुमारामच्या नत्थि, सो मगई।
इओ य कविलो नाम बंभणो नयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए ठिया, सो वंभणो चिंतेइ-पुच्छामि ता ने किंचि जाणंति नवत्ति?, पुच्छिया, परिकहियं आयरिएहेिं, सहो जाओ तंचेवरयणिं, एवं काले वच्चंते अन्नया अन्ने साहुणो तस्स घरेवासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओअंबारेवईहिंगहिओ, सोसाहूणभावणाणि कप्ताणं हेट्ठा ठविओ, नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नाम कयं, तानि दोविकालगयाणि, इमोवि चोइससुविजाहाणेसुसुपरिणिढिओ नाम लभइ पाडलिपुत्ते, सोय संतोसेन दानं न इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहि खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमननिग्गमणपहे एगो मरुओ, तस्सधूया जाल्लसतबाहिणा गहिया, लाघवं सरीस्स नत्थेि अतीवरुविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइबंभवज्झा एसा, कप्पगो सच्चसंघो तस्स उवाएणदेमि, तेन दारे अगडे खओ, तत्थ ठविया, तेणंतेन
For Private & Personal Use Only
Jain Education International
For Priva
www.jainelibrary.org