SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ १८४ आवश्यक-मूलसूत्रम् -२-४/२६ य कप्पगोऽतीति, महया सद्देण पकुविओ-भो भो कविला! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊणं कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सच्चसंधो होञ्जासि पुतगत्ति, ताहे तेन जनवायभएण पडिवन्ना, तेन पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुयं-कप्पओ पंडिओत्ति, सद्दाविओ विन्नविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवजामि?, न तीरइनिरवराहस्स किंची काउं, ताहे सोराया छिद्दाइमगइ, अन्नया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुमं कप्पगस्स पोत्ताइंधोवसि नवत्ति?, भणइ-धोवामि, ताहेरायाएभणिओ-जइएताहे अप्पेइ तो मा दिज्जासित्ति, अन्नया इंदमहे से भणइ भज्जा-से ममवेताई पोताई रयाविहि, सो नेच्छइ, सा अभिक्खणं वड्डेइ, तेन पडिवन्नं, तेन नीयाणि रयगहरं, सो भणइ-जहं विना मोल्लेण स्यामि, सो छणदिवसे पमग्गिओ, अजहिजोत्ति कालं हरइ, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिन्नाणि, तइएवि वरिसे दिये २ मग्गइन देइ, तस्स रोसो जाओ, भणइ-कप्पगो न होमि जइ तव रुहिरेण न स्यामि, अगिं पविसामि, अन्नदिवसे गओछुरियं घेत्तूण, सोस्यओभज्जभणइ-आनेहित्ति, दिनाणि, तस्स पोट्ट फालित्ता रुहिरेण रयाणि, रयगभञ्जा भणइ-रायाए सो वारिओ किमेएण अवरद्धं ?,कप्पस्स चिंता जाया-एस रनो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जइ पव्वइओ होतो किमेयं होयंति, वच्चामि. सयं मा गोहेहि नेञ्जीहामित्ति गओ रायकुलं, राया उद्विओ, भणइसंदिसह किं करेमि!, तं मम वितप्पं चिंतियंति, सोभणइ-महाराय! जंभणसितं करेमि, स्यगसेणी आगया, रायाए समं उल्लवेंतं दलूण नट्ठा, कुमारामच्चो ठिओ, एवं सव्वं रज्जं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अन्नाणंच ईसरधूयाणं, अन्नया कप्पगपुत्तस्स विवाहो, तेन चिंतियं-संतेउरस्सस्नो भत्तं दायव्यं, आहरणाणिरनो निजोगो घडिजइ, जो नंदेण कुमारामञ्चो फेडिओसो तस्स छिद्दाणि मग्गइ, कप्पगदासी दानमानसंगहिया कया, जो य तव सामिस्स दिवसोदंतोतं कहेहदिवे २, तीए पडिवत्रं, अत्रया भणइ-रन्नो निजोगो घडिजइ, पुटवामच्चो य जो फेडिओ तेन छिदं लद्धं, रायाए पायवडिओ विन्नवेइ-जइवि अम्हे तुम्ह अविगणिया तहावि तुब्भं संतिगाणि सित्थाणि धरति अजवि तेन अवस्सं कहेयव्वं जहा किर कम्पओ तुझं अहियं चिंतिन्तो पुत्तं रज्जे ठविउकामो, रजनिजोगो सञ्जिजइ, पेसविया रायपुरिसा, सकुडुबो कूवे छूढो, कोद्दवोदणसेइया पाणियगलंतिया य दिज्जइ, सव्वं ताहे सोभणइ___ एएण सव्वेहिंवि मारियव्वं, जो ने एगो कुलुद्धारयं करेइ वेरनिजायणंचसो जेमेउ, ताणिभणंति अम्हे असमत्थाणि, भत्तं पञ्चक्खामो, पच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरातीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेइ-जइ कप्पगो होतो न एवं अभिद्दवंतो, पुच्छिया बारवाला-अत्थितत्थ कोइ भत्तं पडिच्छइ?, जो तस्स दासो सोविमहामंतित्ति, तेहिंभणियं-अस्थि, ताहे आसंदएणउक्खित्ता नीणिओ, पिल्लुक्किओ विजेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्तिते भीया दंडासासंकिया जाया, नंदं परिहीणंनाऊणसुकृतरं अभिद्दवंति, ताहे लेहो विसजिओ,जोतुज्झसव्वेसिं अभिमओ सो एउ तो संधी वा जंतुन्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमझे मिलिया, कप्पगो नावाए हत्थसत्राहिं लवइ, उच्छुकलावस्स हेट्ठा उवरिंच छिन्नस्स मज्झे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy