SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ आवश्यक मूलसूत्रम्-१ तनियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः ।। अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररलस्य उत तातस्येति, तत्रनि. (३४३) तायंमि पूइए चक्क पूइअं पूअणारिहो ताओ । इहलोइअंतु चकं परलोअसुहावहो ताओ ।। वृ-गमनिका-'ताते' त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य। तथा पूजामर्हतीति पूजार्हः तातो वर्तते, देवेन्द्रादिनुतत्वात् । तथा इह लोके भवं चैहलौकिकं तुं चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्रं, सांसारिकसुखहेतुत्वात्। परलोक सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वाद् इति गाथार्थः । तस्मात् तिष्ठतु तावच्चक्रं तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरप्पसंदेशव्यापृतो बभूव । इदानीं कथानकम्-भरहो सव्विदीए भगवंतं वंदिउं पयट्टो, मरुदेवीसामिणी य भगवंते पव्वइए भरहरजसिरिं पासिऊण भणियाइआ-मम पुत्तस्स एरिसी रज्जसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उब्वेयं करियाइआ, भरहस्स तिस्थकरविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्खं जायं रुयंतीए, तो भरहेण गच्छंतेण किन्नत्ता-अम्मो ! एहि, जेन भगवओ विभूई दंसेमि ! ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गणयमंडलं सरसमूहेण विमानारूढेणोत्तरंतेण विरायंतधयवडं पहयदेव,दहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव केवलमुष्पन्न । अन्ने भणंति-भगवओ धम्मकहासदं सुणंतीए । तत्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छूट, भगवं च समवरसरणमज्झत्थो सदेवमनुयासुराए सभाए धम्मं कहेइ, तत्थ उसभसेनो नाम भरहपुत्तो पुव्वबद्धगणहरनामगोत्तो जायसंवेगो पव्वइओ, बंभी य पव्वइआ, भरहो सावगो जाओ, सुंदरी पव्वयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउबिहो समणसंघो। ते य तावसा भगवओ नाणमुप्पन्नंति कच्छमहाकच्छवज्जा भगवओ सगासमागंतूण भवणवइवाणमंतर जोइसियवेमाणियदेवाइण्णं परिसं दद्दूण भगवओ सगासे पब्वइआ, इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पब्वइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाहनि. (३४) सह मरुदेवाइ निग्गओ कहणं पव्वज उसभसेनस्स । बंभीमरीइदिक्खा सुंदरी ओरोहसुअदिक्खा । नि. (३४५) . पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई। सयराहं पव्वइआ तंमि कुमारा समोसरणे ।। नि. (३४६) भवणवइवाणमंतरजोइसवासी विमानवासी अ । सविडिइ सपरिसा कासी नाणुप्पयामहिमं ।। नि. (३४७) दद्दूण कीरमाणिं महिमं देवेहि खत्तिओ मरिई। • सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ।। वृ. 'कथनं' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तृशतानीति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy