SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ४- [नि. १२७९] १६९ जाओ, इयरोमओ, एवं जहा पडागातहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो तेगुरुणो आलोएइसो निस्सल्लो निव्वाणपडागंतेलोक्करंगमज्झे हरइ, एवं आलोयणं प्रतियोगसङ्गहोभवति ।एएसीस गुणा, निरवलावस्स जो अन्नस्सनकहेइएरिसमेतेन पडिसेवियंति, एस्थ उदाहरणगाहानि. (१२८०) दंतपुरदंतचक्के सच्चवदी दोहले य वणयरए । धनमित्त धनसिरीयपउमसिरी चेव दढमित्तो ।। वृ-कथानकादवसेया, तच्चेद-दंतपुरे नयरे दंतचक्को राया, सच्चवईदेवी, तीसे दोहलो-कहं दतंमए पासाए अभिरमिजइ?, रायाए पुच्छिय, दंतनिमित्तं घोसावियं रन्ना जहा-उचियं मोल्लं देमि, जो न देइ तस्स राया सरीरनिगहं करेइ, तत्थेव नयरे धनमित्तो वाणियओ, तस्स दो भारियाओ, धनसिरी महंती पउमसिरी तु डहरिया पीययरी यत्ति, अन्नया सवत्तीणं भंडणं, धनसिरी भणइ-किं तुमं एवं गचिया ? किं तुज्झ महाओ अहियं, जहा सच्चवईएतहा ते किंपासाओ कीरेज्जा,?,साभणइ-जइ न कीरइ तो अहं नेवत्ति उवगरए (वरए) बारं बंधित्ता ठिया, वाणियओ आगओ पुच्छइ-कहिं पउमसिरी? दासीहिं कहियं, तत्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थिन जीवामि, तस्स मित्तो दट्टमित्तो नाम, सो आगओ, तेन पुच्छियं, सव्वं कहेइ, भणइ-कीरउ, मा इमाए मरतीए तुमंपि मरिजासि, तुमंमि मरते अहं रायाए य घोसावियं, तो पच्छन्नं कायव्वं ताहे सो दढमित्तो पुलिंदगपाउग्गाणि मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेन तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, नयरे पवेसिज्जतेसु वसहेण तणपिंडगा कड्डिया, तओ खडत्तिदंतो पडिओ, नगरगोत्तिएहिं दिट्टो गहिओ रायाए उवणीओ, बज्झो नीणिज्जइ, धनमित्तो सोऊण आगओ,रायाए पायवडिओ विन्नवेइ, जहाएएमए आणाविया, सोपुच्छिओ भणइ-अहमेयं नयाणाभि कोत्ति, एवंते अवरोप्परंभणंति, रायाएसवहसावियापुच्छिया, अभओ दिन्नो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयव्वं आयरिएणं । बितिओ-एगेणएगस्स हत्थेभाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियव्वं-मम दोसो इयरेणावि ममंति । निरवलादेत्ति गयं २ । इदानि आवईसुदढधम्मत्तणं कायव्वं, एवं जोगासंगहिया भवंति, ताओय आवइओचत्तारि, तं०दव्वावई ४, उदाहरणगाहानि. (१२८१) उज्जेनीए धनवसु अनगारे धम्मघोस चंपाए । अडवीए सत्थविब्भम बोसिरणं सिज्झणा चेव ।। वृ-कथानकादवसेया, तच्चेदं-उज्जेनी नयरी, तत्थ वसूवाणियओ, सो चंपंजातुकामो उग्घोसणं कारेइ जह (नाए) धन्नो, एवं अनुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमइगएसु पुलिदेहि विलोलिओ सत्थो इओ तइओ नट्ठो, सो अनगारो अनेन लोएण समं अडविं पविट्ठो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिजइ, नेच्छइ आहारज्जाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीनस्स अहियासेमाणस्स केवलनाणमुप्पन्नं सिद्धो, दढधम्मयाएजोगा संगहिया, एसा दव्वावई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहानि. (१२८२) महुराए जउण राया जउणावंकण दंडमनगारे । वहणंच कालकरणं सक्कागमनंच पव्वजा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy