SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ १७० आवश्यक-मूलसूत्रम् -२- ४/२६ वृ. कथानकादवसेया, तच्चेदं-महुराए नयरीए जउणो राया, जउणावंकं उज्जानं अवरेण, तत्थ जउणाएकोप्परो दिन्नो, तत्थ दंडो अनगारो आयावेइ, सो रायाए नितेन दिट्ठो, तेन रोसेण असिणा सीसं छिन्नं, अन्ने भणंति-फलेणआहओ, सब्वेहिंवि मनुस्सेहिं पत्थररासी कओ, कोवोदयं पइ तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं सक्कागमनं पालएगं विमाणेण, तस्सवि य रनो अधिती जाया, वजेणभेसिओसक्केण-जइपव्वइसितोमुच्चसि, पव्वइओ,थेराण अंतिए अभिगहं गेण्हइ-जइ भिक्खागओ संभरामि नजेमेमि, जइ दरजिमिओ ता सेसगं विगिंचामि, एवं तेन किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दव्वाचई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं ३ । इदानि अनिस्सिओवहाणेत्ति, न निश्रितमनिश्चितं, द्रव्योपधानं उपधानकमेव भावोपधानं तपः,सो किर अनिस्सिओ कायव्यो इह परत्थ य, जहा केणकओ? एत्थोदाहरणगाहानि.(१२८३) पाडलिपुत्त महागिरि अनसुहत्थीय सेट्ठि वसुभूती । वइदिस उज्जेनीए जियपडिमा एलकच्छं च ।। वृ. इमीए वक्खाणं-अजथूलभद्दस्स दो सीसा-अज्जमहागिरि अज्जसुहत्थी य, महागिरी अजसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिन्नो जिनकप्पोत्ति, तहवि अपडिबद्धया होउत्ति गच्छपडिबद्धा जिनकप्पपरिकम्मं करेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी,तेसिं अंतियं धम्म सोच्चा सावगो जाओ, सी अन्नया भणइअजसुहत्थिं-भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लगई, तुब्भेवि ता अनभिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठ्ठो, ते दट्टण सहसा उढिओ, वसुभूती भणइ तुब्भवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिनकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, एवं तेसिं चिरं कहित्ता अनुव्वयाणिय दाऊण गओ सुहत्थी, तेन वसुभूइना जेमित्ता ते भणिया-जइ एरिसो साहू एज तो से तुब्भे उज्झंतगाणि एवं करेज, एवं दिन्ने महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविट्ठा, तं अपुब्बकरणं दखूण चिंतेइ-दव्वओ ४, नायं जहा नाओ अहंति तहेव अब्भमिते नियत्ताभणंति-अज्जो ! अनेसना कया, केणं! तुमे जेणसि कल्लं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एककच्छं गया गयणपदगं वंदया, तस्स कहं एलगच्छं नामं?, तं पुव्वं दसन्नपुर नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिना, वेयालियं आवस्सयं करेति पच्चक्खाइय, __ 'सो भणइ-किं रत्तिं उठ्ठित्ता कोइ जेमेइ ?, एवं उवहसइ, अन्नया सो भणइ अहंपि पच्चक्खामि, साभणइ-भंजिहिसि, सोभणइ-किंअन्नयावि अहं रत्तिं उद्देत्ता जेमेमि?, दिन्नं, देवया चिंतेइ-सावियं उव्वासेइ अञ्ज नं उवालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रुवेण रत्तिं पहेणयं गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुब्भच्चएहिं आलपालेहिं किं ?, देवया आगया भणइ-किं साविए ! सा भणइ-मम एस अजसोत्ति ताहे अन्नस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्तालाइयाणि, तओ से सयणोभणइ-तुब्भं अच्छीणिएलगस्स जारिसाणित्ति, तेन सव्वं कहियं, सड्ढो जाओ, जणो कोउहल्लेण एति पेच्छगो, सव्वरज्जे फुडं भन्नई कओ एसि?, जत्थ सो एलकच्छओ, अन्ने भणंति-सो राया, ताहे दसन्नपुरस्स एलकच्छं नाम जायं, तत्थ गयगपयओ पव्वओ, तस्स उप्पत्ती, तत्थेव दसन्नपुरे दसन्नभद्दोराया, तस्स पंचसयाणिदेवीणोरोहो, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy