SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ १७१ अध्ययनं -४- [नि. १२८३] एवं सो जोव्वणेण रुवेण य पडिबद्धो एरिसं अन्नस्स नस्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसन्नकूडे समोसरणं, ताहे सो चिंतेइ-तहा कल्ले वंदामि जहा केणइनअन्नेण वंदियपुवो, तं च अज्झत्थियं सक्को नाऊण एइ, इमोवि महया इड्डीए निगओ वंदिओ य सव्विड्डीए, सक्कोवि एरावणं विलग्गो, तत्थअट्ठदंते विउब्वेइ, एक्के के दंते अट्टल वावीओ एक्केक्काए वावीएअट्ट पउमाई एकेकं पउमं अट्ठपत्तं पत्ते य २ बत्तीसइबद्धनाडगं, एवं सो सव्विड्डीए एरावणविलम्पो आयाहिणं पयाहिणं करेइ, ताहे तस्स हथिस्स दसन्नकूडे पव्वए य पयाणि देवप्पहावेण उठ्ठियाणि, तेन नामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभद्दो तं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, ___ अहो कएल्लओऽनेन धम्मो, अहमविकरेमि, ताहे सोपव्वयइ, एसा गयणपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तंगया,महत्थीवि उज्जेनिं जियपडिमवंदया गया, उज्जाणे ठिया, भीणया य साहुणो-वसहिं मगहत्ति, तत्थ एगो संधाइगो सुभदाए सिट्ठिभज्जाए घरं भिक्खस्स अइगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिस्स, वसहि मग्गमो, जाणसालाउ दरिसियाउ,तत्थ ठिया, अन्नयापओसकाले आयरिया नलिणिगुम्मं अज्झयणंपरियट्टति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं भज्जहिंसमं उपललइ, तेन सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणतो २ उदिन्नो, बाहिं निग्गओ, कत्थ एरिसंति जा सरिया, तेसि मूलं गओ,साहइ-अहं अवंतिसुकुमालोत्तिनलिणिगुम्मे देवो आसि,तस्स उस्सुगोपव्वयामि, असमत्थो य अहंसामन्नपरियागंपालेउं. इंगिणिं साहेमि.तेवि भोयाविता. तेनं पुच्छियत्ति,नेच्छति,सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिन्नं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमनं, सिवा एगं पायं खायइ, एगं चिल्लगाणि, पढमे जामे जन्नुयाणि बीए ऊरू तइए पोट्टे कालगओ, गंधोदगपुष्फवासं, आयरियाणं आलोयणा, भज्जाणं परंपरं पुच्छा, आयरिएहिं कहियं, सव्विड्डीए सुण्हाहिं समं गया मसाणं, पव्वइयाओ य, एगा गुम्विणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तंइयाणिं महाकालं जायं, लोएण परिगहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं ४ । इदानि सिक्खत्ति पयं, सा दुविहा-गहणसिक्खा आसेवणासिक्खा य, तत्थनि. (१२८४) खितिवणउसभकुसगं रायगिह चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ।। वृ.- एईए वक्खाणं-अतीतअद्धाए खिइपइट्ठियं नयरं, जियसत्तू राया, तस्स नयरस्स वत्थूणि उस्सन्नाणि, अन्नं नयरहाणं वत्थुपाढएहिं मगावेइ, तेहिं एगचणयक्खेत्तं अतीव पुप्फेहिं फलेहि य उववेयं दटुं, चणयनयरं निवेसियं, कालेन तस्स वत्थूणि खीणाणि, पुणेवि वत्थुमग्गिज्जइ, तत्थ एगो वसहो अन्नेहिं पारद्धो एगमि रन्ने अच्छइ, न तीरइ अन्नेहि वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुनरवि कालेण उच्छन्नं, पुनेवि मगंति कुसथंवो दिट्ठो अतीवपमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जायं, तंमि य काले पसेण राया, तं च नयरं पुणो २ अग्गिना उज्झइ, ताहे लोगभयजनननिमित्तं घोसावेइ-जस्सघरे अग्गी उढेइ सो नगराओ निच्छुडभइ, तत्थ महानसियाणं पमाएण रनो चेव धराओ अग्गी उडिओ, ते सच्चपइन्ना रायाणो-जइ अप्पगं न सासयामि तो कह अन्नंति निग्गओ नयराओ, तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया वाणियगा य तत्थ वच्चंति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy